Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 65
Anāgāmi-Phala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Anāgāmi-phalaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
A-s-saddhiyaṁ,||
ahirikaṁ,||
anottappaṁ,||
kosajjaṁ,||
muṭṭha-saccaṁ,||
duppaññataṁ.|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Anāgāmi-phalaṁ sacchi-kātuṁ.|| ||
Cha bhikkhave dhamme pahāya bhabbo Anāgāmi-phalaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
A-s-saddhiyaṁ,||
ahirikaṁ,||
anottappaṁ,||
kosajjaṁ,||
muṭṭha-saccaṁ,||
duppaññataṁ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo Anāgāmi-phalaṁ sacchi-kātun" ti.|| ||