Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 65

Anāgāmi-Phala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[421]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Anāgāmi-phalaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

A-s-saddhiyaṁ,||
ahirikaṁ,||
anottappaṁ,||
kosajjaṁ,||
muṭṭha-saccaṁ,||
duppaññataṁ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Anāgāmi-phalaṁ sacchi-kātuṁ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo Anāgāmi-phalaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

A-s-saddhiyaṁ,||
ahirikaṁ,||
anottappaṁ,||
kosajjaṁ,||
muṭṭha-saccaṁ,||
duppaññataṁ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo Anāgāmi-phalaṁ sacchi-kātun" ti.|| ||

 


Contact:
E-mail
Copyright Statement