Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 66
Arahatta Sacchi-Karoti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Thinaṁ,||
middhaṁ,||
uddhaccaṁ,||
kukkuccaṁ,||
assaddhiyaṁ,||
pamādaṁ.|| ||
Ime kho cha dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||
§
[422] Cha bhikkhave dhamme pahāya bhabbo Arahattaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Thinaṁ,||
middhaṁ,||
uddhaccaṁ,||
kukkuccaṁ,||
assaddhiyaṁ,||
pamādaṁ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaṁ sacchi-kātunti." ti.|| ||