Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 66

Arahatta Sacchi-Karoti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[421]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Thinaṁ,||
middhaṁ,||
uddhaccaṁ,||
kukkuccaṁ,||
assaddhiyaṁ,||
pamādaṁ.|| ||

Ime kho cha dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||

 

§

 

[422] Cha bhikkhave dhamme pahāya bhabbo Arahattaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Thinaṁ,||
middhaṁ,||
uddhaccaṁ,||
kukkuccaṁ,||
assaddhiyaṁ,||
pamādaṁ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaṁ sacchi-kātunti." ti.|| ||

 


Contact:
E-mail
Copyright Statement