Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 67

Mitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[422]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhū pāpa-mitto,||
pāpa-sahāyo,||
pāpa-sampavaṅko,||
pāpa-mitte||
seva-māno||
bhajamāno,||
payirupā-samāno,||
tesañ ca diṭṭh'ānugatiṃ āpajjamāno,||
ābhisamā-cārikaṃ dhammaṃ paripūressatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Ābhisamā-cārikaṃ dhammaṃ aparipūretvā||
sekhaṃ dhammā paripūressatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Sekhaṃ dhammaṃ aparipūretvā||
sīlāni paripūressatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

Sīlāni aparipūretvā||
kāma-rāgaṃ vā||
rūpa-rāgaṃ vā||
arūpa-rāgaṃ vā||
pajahissatī ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

So vata bhikkhave bhikkhū kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko,||
kalyāṇa mitte sevamano bhajamāno||
payirupā-samāno,||
tesañ ca diṭṭh'ānugatiṃ āpajjamāno,||
ābhisamā-cārikaṃ dhammaṃ paripūressatī ti||
ṭhāname taṃ vijjati.|| ||

Ābhisamā-cārikaṃ dhammaṃ paripūretvā||
sekhaṃ dhammaṃ paripūressatī ti||
ṭhāname taṃ vijjati.|| ||

Sekhaṃ dhammaṃ paripūretvā||
sīlāni paripūressatī ti||
ṭhāname taṃ vijjati.|| ||

Sīlāni paripūretvā||
kāma-rāgaṃ vā||
rūpa-rāgaṃ vā||
arūpa-rāgaṃ vā||
pajahi'ssatī ti||
ṭhāname taṃ vijjati" ti.|| ||

 


Contact:
E-mail
Copyright Statement