Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 67
Mitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "So vata bhikkhave bhikkhū pāpa-mitto,||
pāpa-sahāyo,||
pāpa-sampavaṅko,||
pāpa-mitte||
seva-māno||
bhajamāno,||
payirupā-samāno,||
tesañ ca diṭṭh'ānugatiṁ āpajjamāno,||
ābhisamā-cārikaṁ dhammaṁ paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Ābhisamā-cārikaṁ dhammaṁ aparipūretvā||
sekhaṁ dhammā paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Sekhaṁ dhammaṁ aparipūretvā||
sīlāni paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Sīlāni aparipūretvā||
kāma-rāgaṁ vā||
rūpa-rāgaṁ vā||
arūpa-rāgaṁ vā||
pajahissatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
§
So vata bhikkhave bhikkhū kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko,||
kalyāṇa mitte sevamano bhajamāno||
payirupā-samāno,||
tesañ ca diṭṭh'ānugatiṁ āpajjamāno,||
ābhisamā-cārikaṁ dhammaṁ paripūressatī ti||
ṭhāname taṁ vijjati.|| ||
Ābhisamā-cārikaṁ dhammaṁ paripūretvā||
sekhaṁ dhammaṁ paripūressatī ti||
ṭhāname taṁ vijjati.|| ||
Sekhaṁ dhammaṁ paripūretvā||
sīlāni paripūressatī ti||
ṭhāname taṁ vijjati.|| ||
Sīlāni paripūretvā||
kāma-rāgaṁ vā||
rūpa-rāgaṁ vā||
arūpa-rāgaṁ vā||
pajahi'ssatī ti||
ṭhāname taṁ vijjati" ti.|| ||