Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 67

Mitta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[422]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhū pāpa-mitto,||
pāpa-sahāyo,||
pāpa-sampavaṅko,||
pāpa-mitte||
seva-māno||
bhajamāno,||
payirupā-samāno,||
tesañ ca diṭṭh'ānugatiṁ āpajjamāno,||
ābhisamā-cārikaṁ dhammaṁ paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Ābhisamā-cārikaṁ dhammaṁ aparipūretvā||
sekhaṁ dhammā paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Sekhaṁ dhammaṁ aparipūretvā||
sīlāni paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Sīlāni aparipūretvā||
kāma-rāgaṁ vā||
rūpa-rāgaṁ vā||
arūpa-rāgaṁ vā||
pajahissatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

So vata bhikkhave bhikkhū kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko,||
kalyāṇa mitte sevamano bhajamāno||
payirupā-samāno,||
tesañ ca diṭṭh'ānugatiṁ āpajjamāno,||
ābhisamā-cārikaṁ dhammaṁ paripūressatī ti||
ṭhāname taṁ vijjati.|| ||

Ābhisamā-cārikaṁ dhammaṁ paripūretvā||
sekhaṁ dhammaṁ paripūressatī ti||
ṭhāname taṁ vijjati.|| ||

Sekhaṁ dhammaṁ paripūretvā||
sīlāni paripūressatī ti||
ṭhāname taṁ vijjati.|| ||

Sīlāni paripūretvā||
kāma-rāgaṁ vā||
rūpa-rāgaṁ vā||
arūpa-rāgaṁ vā||
pajahi'ssatī ti||
ṭhāname taṁ vijjati" ti.|| ||

 


Contact:
E-mail
Copyright Statement