Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 68

Saṅgaṇ'ik-ā-rāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[422]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhū saṅgaṇ'ik-ā-rāmo saṅgaṇ'ikā-rato saṅgaṇ'ik-ā-rāmataṁ anuyutto,||
gaṇ-ā-rāmo gaṇa-rato gaṇ-ā-rāmataṁ anuyutto eko paviveke abhiramissatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Eko paviveke anabhiramanto [423] cittassa nimittaṁ gaṇahi'ssatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Cittassa nimittaṁ agaṇhanto sammā-diṭṭhiṁ paripūressati ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Sammā-diṭṭhiṁ aparipūretvā sammā-samādhiṁ paripūressatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Sammā-samādhiṁ aparipūretvā saṁyojanāni pajahissatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

Saṇyojanāni a-p-pahāya Nibbānaṁ sacchi-karissati ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

 


 

So vata bhikkave bhikkhū na saṅgaṇ'ik-ā-rāmo na saṅgaṇ'ikā-rato na saṅgaṇ'ik-ā-rāmataṁ anuyutto, na gaṇ-ā-rāmo na gaṇa-rato na gaṇ-ā-rāmataṁ anuyutto, eko paviveke abhiramissatī ti||
Ṭhāname taṁ vijjati.|| ||

Eko paviveke abhiramanto cittassa nimittaṁ gaṇahi'ssatī ti||
ṭhāname taṁ vijjati.|| ||

Cittassa nimittaṁ gaṇhanto sammā-diṭṭhiṁ paripūressatī ti||
ṭhāname taṁ vijjati.|| ||

Sammā-diṭṭhiṁ paripūretvā sammā-samādhiṁ paripūressatī ti||
ṭhāname taṁ vijjati.|| ||

Sammā-samādhiṁ paripūretvā saṁyojanāni3 pajahissatī ti||
ṭhāname taṁ vijjati.|| ||

Saṇyojanāni pahāya Nibbānaṁ sacchi-karissatī ti||
ṭhāname taṁ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement