Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 69
Devatā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho sā devatā Bhagavantaṁ etad avoca:|| ||
"Cha yime bhante dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame cha?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||
Ime kho bhante cha dhammā bhikkhuno aparihānāya saṁvaṭṭanti" ti.|| ||
Idam avoca sā devatā.|| ||
Samanuñño Satthā ahosi.|| ||
Atha kho sā devatā||
"Samanuñño me Satthā", ti||
Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||
[424] 2. Atha Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||
"Imaṁ bhikkhave rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Jetavanaṁ obhāsetvā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitā kho bhikkhave sā devatā maṁ etad avoca:|| ||
"Cha yime bhante dhammā bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame cha?|| ||
Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||
Ime kho bhante cha dhammā bhikkhuno aparihānāya saṁvaṭṭantiti" ti.|| ||
Idam avoca bhikkhave sā devatā.|| ||
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyī" ti.|| ||
3. Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||
"Imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi:|| ||
Idha bhante bhikkhū||
attanā ca Satthu-gāravo hoti||
Satthu-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya samādapeti,||
ye c'aññe bhikkhū Satthu-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya samādapeti,||
ye c'aññe bhikkhū Dhamma-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya samādapeti,||
ye c'aññe bhikkhū Saṅgha-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya samādapeti,||
ye c'aññe bhikkhū sikkhā-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca suvaco hoti[ed1]||
suvacāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na suvacā,||
te ca suvacāya samādapeti,||
ye c'aññe bhikkhū suvacā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya samādapeti,||
ye c'aññe bhikkhū kalyāṇa-mittā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Imassa kho ahaṁ bhante Bhagavatā saṅkhitte bhāsitassa evaṁ vitthārena attha ājānāmi" ti.
4. "Sādhu sādhu Sāriputta,||
sādhu kho tvaṁ Sāriputta||
imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāsi.
Idha Sāriputta bhikkhu||
attanā ca Satthu-gāravo [425] hoti||
Satthu-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Satthu-gāravā,||
te ca Satthu-gāravatāya samādapeti,||
ye c'aññe bhikkhū Satthu-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca Dhamma-gāravo hoti||
Dhamma-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Dhamma-gāravā,||
te ca Dhamma-gāravatāya samādapeti,||
ye c'aññe bhikkhū Dhamma-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca Saṅgha-gāravo hoti||
Saṅgha-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na Saṅgha-gāravā,||
te ca Saṅgha-gāravatāya samādapeti,||
ye c'aññe bhikkhū Saṅgha-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca sikkhā-gāravo hoti||
sikkhā-gāravatāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-gāravā,||
te ca sikkhā-gāravatāya samādapeti,||
ye c'aññe bhikkhū sikkhā-gāravā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca suvaco hoti||
suvacāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na suvacā,||
te ca suvacāya samādapeti,||
ye c'aññe bhikkhū suvacā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Attanā ca kalyāṇa-mitto hoti||
kalyāṇa-mittāya ca vaṇṇavādi,||
ye c'aññe bhikkhū na kalyāṇa-mittā,||
te ca kalyāṇa-mittāya samādapeti,||
ye c'aññe bhikkhū kalyāṇa-mittā,||
tesañ ca vaṇṇaṁ bhāṇati bhūtaṁ tacchaṁ kālena.|| ||
Imassa kho Sāriputta mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo" ti.|| ||
[ed1] This is just a guess at the construction of this paragraph and should be checked.