Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 70
Samādhi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "So vata bhikkhave bhikkhū||
na santena samādhinā||
na paṇītena||
na paṭi-p-passaddh-laddhena||
na ekodī-bhāvādhi-gatena -|| ||
■
Aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:||
eko, pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||
Udake pi abhejjamāne gacchati seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati seyyathā pi pakkhīsakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||
Yāva Brahma-lokā, pi kāyena vasaṁ vatteti,|| ||
n'etaṁ ṭhānaṁ vijjati;|| ||
■
Dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇāti dibbe ca mānuse ca yeca dure santike ca,|| ||
n'etaṁ ṭhānaṁ vijjati;|| ||
■
Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||
"Sarāgaṁ vā cittaṁ,||
sarāgaṁ cittanti pajānāti;||
vīta-rāgaṁ vā cittaṁ,||
vīta-rāgaṁ cittanti pajānāti;||
sadosaṁ vā cittaṁ,||
sadosaṁ cittanti pajānāti;||
vīta-dosaṁ vā cittaṁ,||
vīta-dosaṁ cittanti pajānāti;||
samohaṁ vā cittaṁ,||
samohaṁ cittanti pajānāti;||
vīta-mohaṁ vā cittaṁ,||
vīta-mohaṁ cittanti pajānāti;||
saṅkhittaṁ vā cittaṁ,||
saṅkhittaṁ cittanti pajānāti;||
vikkhittaṁ vā cittaṁ,||
vikkhittaṁ cittanti pajānāti;||
mahaggataṁ vā cittaṁ,||
mahaggataṁ cittanti pajānāti;||
amahaggataṁ vā cittaṁ,||
amahaggataṁ cittanti pajānāti;||
sa-uttaraṁ vā cittaṁ,||
sa-uttaraṁ cittanti pajānāti;||
anuttaraṁ vā cittaṁ,||
anuttaraṁ cittanti pajānāti;||
samāhitaṁ vā cittaṁ,||
samāhitaṁ cittanti pajānāti;||
asamāhitaṁ vā cittaṁ,||
asamāhitaṁ cittanti pajānāti;||
vimuttaṁ vā cittaṁ,||
vimuttaṁ cittanti pajānāti;||
avimuttaṁ vā cittaṁ,||
avimuttaṁ cittanti pajānāti;|| ||
n'etaṁ ṭhānaṁ vijjati;|| ||
■
Aneka vihitaṁ pubbe-nivāsaṁ anussarati||
seyyath'īdaṁ:||
ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo,||
jāti satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ suka-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ [426] aneka-vihitaṁ pubbe-nivāsaṁ anussara" ti,|| ||
n'etaṁ ṭhānaṁ vijjati;|| ||
■
Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kammupage satte pajānāti:|| ||
'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti,|| ||
n'etaṁ ṭhānaṁ vijjati;|| ||
■
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,|| ||
n'etaṁ ṭhānaṁ vijjati.|| ||
§
2. "So vata bhikkhave bhikkhū||
santena samādhinā||
paṇītena||
paṭi-p-passaddh-laddhena||
ekodī-bhāvādhi-gatena -|| ||
■
Aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:||
eko, pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||
Udake pi abhejjamāne1 gacchati seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati seyyathā pi pakkhīsakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||
Yāva Brahma-lokā, pi kāyena vasaṁ vatteti,|| ||
ṭhāna me taṁ vijjati;
■
Dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇāti dibbe ca mānuse ca yeca dure santike ca,|| ||
ṭhāna me taṁ vijjati;
■
Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||
"Sarāgaṁ vā cittaṁ,||
sarāgaṁ cittanti pajānāti;||
vīta-rāgaṁ vā cittaṁ,||
vīta-rāgaṁ cittanti pajānāti;||
sadosaṁ vā cittaṁ,||
sadosaṁ cittanti pajānāti;||
vīta-dosaṁ vā cittaṁ,||
vīta-dosaṁ cittanti pajānāti;||
samohaṁ vā cittaṁ,||
samohaṁ cittanti pajānāti;||
vīta-mohaṁ vā cittaṁ,||
vīta-mohaṁ cittanti pajānāti;||
saṅkhittaṁ vā cittaṁ,||
saṅkhittaṁ cittanti pajānāti;||
vikkhittaṁ vā cittaṁ,||
vikkhittaṁ cittanti pajānāti;||
mahaggataṁ vā cittaṁ,||
mahaggataṁ cittanti pajānāti;||
amahaggataṁ vā cittaṁ,||
amahaggataṁ cittanti pajānāti;||
sa-uttaraṁ vā cittaṁ,||
sa-uttaraṁ cittanti pajānāti;||
anuttaraṁ vā cittaṁ,||
anuttaraṁ cittanti pajānāti;||
samāhitaṁ vā cittaṁ,||
samāhitaṁ cittanti pajānāti;||
asamāhitaṁ vā cittaṁ,||
asamāhitaṁ cittanti pajānāti;||
vimuttaṁ vā cittaṁ,||
vimuttaṁ cittanti pajānāti;||
avimuttaṁ vā cittaṁ,||
avimuttaṁ cittanti pajānāti;|| ||
ṭhāna me taṁ vijjati;
Aneka vihitaṁ pubbe-nivāsaṁ anussarati||
seyyath'īdaṁ:||
ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo,||
jāti satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ suka-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussara" ti,|| ||
ṭhāna me taṁ vijjati;
■
Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kammupage satte pajānāti:|| ||
'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti,|| ||
ṭhāna me taṁ vijjati;
■
Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,|| ||
ṭhāna me taṁ vijjati.