Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 70

Samādhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[425]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhū||
na santena samādhinā||
na paṇītena||
na paṭi-p-passaddh-laddhena||
na ekodī-bhāvādhi-gatena -|| ||

Aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:||
eko, pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||

Udake pi abhejjamāne gacchati seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhīsakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā, pi kāyena vasaṁ vatteti,|| ||

n'etaṁ ṭhānaṁ vijjati;|| ||

Dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇāti dibbe ca mānuse ca yeca dure santike ca,|| ||

n'etaṁ ṭhānaṁ vijjati;|| ||

Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||

"Sarāgaṁ vā cittaṁ,||
sarāgaṁ cittanti pajānāti;||
vīta-rāgaṁ vā cittaṁ,||
vīta-rāgaṁ cittanti pajānāti;||
sadosaṁ vā cittaṁ,||
sadosaṁ cittanti pajānāti;||
vīta-dosaṁ vā cittaṁ,||
vīta-dosaṁ cittanti pajānāti;||
samohaṁ vā cittaṁ,||
samohaṁ cittanti pajānāti;||
vīta-mohaṁ vā cittaṁ,||
vīta-mohaṁ cittanti pajānāti;||
saṅkhittaṁ vā cittaṁ,||
saṅkhittaṁ cittanti pajānāti;||
vikkhittaṁ vā cittaṁ,||
vikkhittaṁ cittanti pajānāti;||
mahaggataṁ vā cittaṁ,||
mahaggataṁ cittanti pajānāti;||
amahaggataṁ vā cittaṁ,||
amahaggataṁ cittanti pajānāti;||
sa-uttaraṁ vā cittaṁ,||
sa-uttaraṁ cittanti pajānāti;||
anuttaraṁ vā cittaṁ,||
anuttaraṁ cittanti pajānāti;||
samāhitaṁ vā cittaṁ,||
samāhitaṁ cittanti pajānāti;||
asamāhitaṁ vā cittaṁ,||
asamāhitaṁ cittanti pajānāti;||
vimuttaṁ vā cittaṁ,||
vimuttaṁ cittanti pajānāti;||
avimuttaṁ vā cittaṁ,||
avimuttaṁ cittanti pajānāti;|| ||

n'etaṁ ṭhānaṁ vijjati;|| ||

Aneka vihitaṁ pubbe-nivāsaṁ anussarati||
seyyath'īdaṁ:||
ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo,||
jāti satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ suka-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ [426] aneka-vihitaṁ pubbe-nivāsaṁ anussara" ti,|| ||

n'etaṁ ṭhānaṁ vijjati;|| ||

Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kammupage satte pajānāti:|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti,|| ||

n'etaṁ ṭhānaṁ vijjati;|| ||

Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,|| ||

n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

2. "So vata bhikkhave bhikkhū||
santena samādhinā||
paṇītena||
paṭi-p-passaddh-laddhena||
ekodī-bhāvādhi-gatena -|| ||

Aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:||
eko, pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||

Udake pi abhejjamāne1 gacchati seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhīsakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā, pi kāyena vasaṁ vatteti,|| ||

ṭhāna me taṁ vijjati;

Dibbāya sota-dhātuyā visuddhāya atikkanta mānusa-kāya ubho sadde suṇāti dibbe ca mānuse ca yeca dure santike ca,|| ||

ṭhāna me taṁ vijjati;

Parasattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||

"Sarāgaṁ vā cittaṁ,||
sarāgaṁ cittanti pajānāti;||
vīta-rāgaṁ vā cittaṁ,||
vīta-rāgaṁ cittanti pajānāti;||
sadosaṁ vā cittaṁ,||
sadosaṁ cittanti pajānāti;||
vīta-dosaṁ vā cittaṁ,||
vīta-dosaṁ cittanti pajānāti;||
samohaṁ vā cittaṁ,||
samohaṁ cittanti pajānāti;||
vīta-mohaṁ vā cittaṁ,||
vīta-mohaṁ cittanti pajānāti;||
saṅkhittaṁ vā cittaṁ,||
saṅkhittaṁ cittanti pajānāti;||
vikkhittaṁ vā cittaṁ,||
vikkhittaṁ cittanti pajānāti;||
mahaggataṁ vā cittaṁ,||
mahaggataṁ cittanti pajānāti;||
amahaggataṁ vā cittaṁ,||
amahaggataṁ cittanti pajānāti;||
sa-uttaraṁ vā cittaṁ,||
sa-uttaraṁ cittanti pajānāti;||
anuttaraṁ vā cittaṁ,||
anuttaraṁ cittanti pajānāti;||
samāhitaṁ vā cittaṁ,||
samāhitaṁ cittanti pajānāti;||
asamāhitaṁ vā cittaṁ,||
asamāhitaṁ cittanti pajānāti;||
vimuttaṁ vā cittaṁ,||
vimuttaṁ cittanti pajānāti;||
avimuttaṁ vā cittaṁ,||
avimuttaṁ cittanti pajānāti;|| ||

ṭhāna me taṁ vijjati;

Aneka vihitaṁ pubbe-nivāsaṁ anussarati||
seyyath'īdaṁ:||
ekam pi jātiṁ||
dve pi jātiyo||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsam pi jātiyo||
tiṁsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo,||
jāti satam pi jāti-sahassam pi jāti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṁ evaṁ-nāmo||
evaṁ gotto||
evaṁ-vaṇṇo||
evam-āhāro||
evaṁ suka-dukkha-paṭisaṁvedī||
evam-āyu-pariyanto,||
so tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussara" ti,|| ||

ṭhāna me taṁ vijjati;

Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kammupage satte pajānāti:|| ||

'Ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti,|| ||

ṭhāna me taṁ vijjati;

Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,|| ||

ṭhāna me taṁ vijjati.

 


Contact:
E-mail
Copyright Statement