Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 71
Sakkhibhabba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo, tatra tatr'eva sakkhi-bhabbataṁ pāpuṇītuṁ sati sati āyatane.|| ||
Katamehi chahi?|| ||
[427] Idha, bhikkhave, bhikkhu|| ||
"ime hāna-bhāgiyā dhammāti yathā-bhūtaṁ na-p-pajānāti,|| ||
ime ṭhiti-bhāgiyā dhammāti yathā-bhūtaṁ na-p-pajānāti,|| ||
ime visesa-bhāgiyā dhammāti yathā-bhūtaṁ na-p-pajānāti,|| ||
ime nibbedha-bhāgiyā dhammāti yathā-bhūtaṁ na-p-pajānāti"|| ||
asakkaccakāri ca hoti asappāyakārī ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo tatra tatr'eva sakkhībhabbataṁ pāpuṇītuṁ sati sati āyatane.|| ||
§
Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo tatra tatr'eva sakkhi-bhabbataṁ pāpuṇītuṁ sati sati āyatane.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, bhikkhu|| ||
ime hāna-bhāgiyā dhammāti yathā-bhūtaṁ pajānāti,|| ||
ime ṭhiti-bhāgiyā dhammāti yathā-bhūtaṁ pajānāti,|| ||
ime visesa-bhāgiyā dhammāti yathā-bhūtaṁ pajānāti,|| ||
ime nibbedha-bhāgiyā dhammāti yathā-bhūtaṁ pajānāti",|| ||
sakkaccakārī ca hoti sappāyakārī ca.|| ||
Imehi kho bhikkhave chabhi dhammehi samannāgato bhikkhū bhabbo tatra tatr'eva sakkhi-bhabbataṁ pāpuṇītuṁ sati sati āyataneti.|| ||