Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 72
Bala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo samādhismiṁ balataṁ pāpūṇītuṁ.|| ||
Katamehi chahi?|| ||
3. Idha, bhikkhave, bhikkhū na samādhissa samāpatti-kusalo hoti,||
na samādhissa ṭhiti-kusalo hoti,||
na samādhissa vuṭṭhāna-kusalo hoti,||
asakkaccakārī ca hoti,||
asātaccakārī ca.||
asappāyakārī ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo samādhismi balataṁ pāpuṇītuṁ.|| ||
§
Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo samādhismiṁ balataṁ pāpuṇītuṁ.|| ||
Katamehi chahi?|| ||
[428] Idha, bhikkhave, bhikkhū samādhissa samāpatti-kusalo hoti,||
samādhissa ṭhiti-kusalo hoti,||
samādhissa vuṭṭhāna-kusalo hoti,||
sakkaccakārī ca hoti,||
sātaccakārī ca,||
sappāyakārī ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo samādhismiṁ balataṁ pāpuṇītun ti.|| ||