Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 73

Paṭhama Jhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[428]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||

Katame cha?|| ||

Kāma-c-chanda,||
vyāpādaṁ,||
thīna-middhaṁ,||
uddhacca-kukkuccaṁ,||
vici-kicchaṁ,||
kāmesu kho panassa ādīnavo na yathā-bhūtaṁ samma-p-paññāya su-diṭṭho hoti.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||

 

§

 

Cha bhikkhave dhamme pahāya bhabbo paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||

Katame cha?|| ||

Kāma-c-chandaṁ,||
vyāpādaṁ,||
thīna-middhaṁ,||
uddhacca-kukkuccaṁ,||
vici-kicchaṁ,||
kāmesu kho panassa ādinavo yathā-bhūtaṁ samma-p-paññāya su-diṭṭho hoti.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṁ-jhānaṁ upasampajja viharitunti.|| ||

 


Contact:
E-mail
Copyright Statement