Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 74
Dutiya Paṭhama Jhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||
Katame cha?|| ||
Kāma-vitakkaṁ,||
vyāpāda-vitakkaṁ,||
vihiṁsā-vitakkaṁ,||
kāma-saññaṁ||
vyāpāda-saññaṁ,||
vihiṁsā-saññaṁ.|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||
Cha bhikkhave dhamme pahāya bhabbo paṭhamaṁ-jhānaṁ upasampajja viharituṁ.|| ||
Katame cha?|| ||
Kāma-vitakkaṁ,||
vyāpāda-vitakkaṁ,||
vihiṁsā-vitakkaṁ,||
kāma-saññaṁ||
vyāpāda-saññaṁ,||
vihiṁsā-saññaṁ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṁ-jhānaṁ upasampajja viharitun ti.|| ||