Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 75

Dukkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[429]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā.|| ||

Katamehi chahi?|| ||

Kāma-vitakkena,||
vyāpāda-vitakkena,||
vihiṁsā-vitakkena,||
kāma-saññāya,||
vyāpāda-saññāya,||
vihiṁsā-saññāya.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa bhedā param maraṇā duggati pāṭikkhā.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ,||
kāyassa bhedā param maraṇā sugati pāṭikaṅkhā.|| ||

Katamehi chahi?|| ||

Nekkhamma-vitakkena,||
avyāpāda-vitakkena,||
avihiṁsā-vitakkena,||
nekkhamma-saññāya,||
avyāpāda-saññāya||
avihiṁsā-saññāya.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ,||
kāyassa bhedā param maraṇā sugati pāṭikaṅkhāti.|| ||

 


Contact:
E-mail
Copyright Statement