Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 75
Dukkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa bhedā param maraṇā duggati pāṭikaṅkhā.|| ||
Katamehi chahi?|| ||
Kāma-vitakkena,||
vyāpāda-vitakkena,||
vihiṁsā-vitakkena,||
kāma-saññāya,||
vyāpāda-saññāya,||
vihiṁsā-saññāya.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ,||
kāyassa bhedā param maraṇā duggati pāṭikkhā.|| ||
§
Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ,||
kāyassa bhedā param maraṇā sugati pāṭikaṅkhā.|| ||
Katamehi chahi?|| ||
Nekkhamma-vitakkena,||
avyāpāda-vitakkena,||
avihiṁsā-vitakkena,||
nekkhamma-saññāya,||
avyāpāda-saññāya||
avihiṁsā-saññāya.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ,||
kāyassa bhedā param maraṇā sugati pāṭikaṅkhāti.|| ||