Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 76
Arahatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Mānaṁ,||
o-mānaṁ,||
ati-mānaṁ,||
adhimānaṁ,||
thambhaṁ,||
ati-nipātaṁ[1].|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||
§
Cha bhikkhave dhamme pahāya bhabbo Arahattaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Mānaṁ,||
o-mānaṁ,||
ati-mānaṁ,||
adhimānaṁ,||
thambhaṁ,||
ati-nipātaṁ.[2]|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaṁ sacchi-kātunti.|| ||
[1] Ph. anipātaṁ; T. ativinipātaṁ; M7. avinipātaṁ.
Ati-nipāta: m., self-underrating, AN III 430.5 [this sutta] (māna + ; = bīnassa hīno'ham asmī ti māno, Mp).
C.P.D.
— p.p.
[2] Ph. anipātam; T. M.6 M.7 avinipātaṁ.