Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 76

Arahatta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[430]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Mānaṁ,||
o-mānaṁ,||
ati-mānaṁ,||
adhimānaṁ,||
thambhaṁ,||
ati-nipātaṁ[1].|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||

 

§

 

Cha bhikkhave dhamme pahāya bhabbo Arahattaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Mānaṁ,||
o-mānaṁ,||
ati-mānaṁ,||
adhimānaṁ,||
thambhaṁ,||
ati-nipātaṁ.[2]|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaṁ sacchi-kātunti.|| ||

 


[1] Ph. anipātaṁ; T. ativinipātaṁ; M7. avinipātaṁ.

Ati-nipāta: m., self-underrating, AN III 430.5 [this sutta] (māna + ; = bīnassa hīno'ham asmī ti māno, Mp).
C.P.D.

p.p. explains it all — p.p.

[2] Ph. anipātam; T. M.6 M.7 avinipātaṁ.

 


Contact:
E-mail
Copyright Statement