Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 77
Uttarī-Manussa-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Mūṭaṭha-saccaṁ,||
asampajaññaṁ,||
indriyesu agutta-dvārataṁ,||
bhojane amatt'aññutaṁ,||
kuhanaṁ,||
lapanaṁ.|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-kātuṁ.|| ||
Cha bhikkhave dhamme pahāya bhabbo uttarī-manussa-dhammā1 alam-ariya ñāṇā-dassana-visesaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Mūṭaṭha-saccaṁ,||
asampajaññaṁ,||
indriyesu agutta-dvārataṁ,||
bhojane amatt'aññutaṁ,||
kuhanaṁ,||
lapanaṁ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchakātunti.|| ||