Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 77

Uttarī-Manussa-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[430]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Mūṭaṭha-saccaṁ,||
asampajaññaṁ,||
indriyesu agutta-dvārataṁ,||
bhojane amatt'aññutaṁ,||
kuhanaṁ,||
lapanaṁ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchi-kātuṁ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo uttarī-manussa-dhammā1 alam-ariya ñāṇā-dassana-visesaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Mūṭaṭha-saccaṁ,||
asampajaññaṁ,||
indriyesu agutta-dvārataṁ,||
bhojane amatt'aññutaṁ,||
kuhanaṁ,||
lapanaṁ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo uttarī-manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ sacchakātunti.|| ||

 


Contact:
E-mail
Copyright Statement