Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 78
Sukha-Somanassa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukha-somanassa-bahulo viharati,||
yoni c'assa āraddhā hoti āsavānaṁ khayāya.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, bhikkhū||
dhamm-ā-rāmo hoti,||
bhāvan-ā-rāmo hoti,||
pahān-ā-rāmo hoti,||
pavivek-ā-rāmo hoti,||
avyāpajjh-ā-rāmo hoti,||
ni-p-papañc-ā-rāmo hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭh'eva dhammo sukha-somanassa-bahulo viharati,||
yoni c'assa āraddhā hoti āsavānaṁ khayāyā, ti.|| ||