Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 79

Adhigama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[431]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave Dhammehi samannāgato bhikkhū abhabbo||
anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ Dhammaṁ phātikatuṁ.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhu||
na āya-kusalo hoti,||
na apāya-kusalo hoti,||
na upāya-kusalo hoti,||
anadhigatānaṁ kusalānaṁ Dhammānaṁ adhigamāya na chandaṁ janeti,||
adhigate kusale Dhamme na sārakkhati,||
sātacca-kiriyāya na sampādeti.|| ||

Imehi kho bhikkhave chahi Dhammehi samannāgato bhikkhū abhabbo anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ adhigataṁ vā kusalaṁ Dhammaṁ phātikatuṁ.|| ||

 


 

Chahi bhikkhave Dhammehi samannāgato bhikkhū bhabbo anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ, adhigataṁ vā kusalaṁ Dhammaṁ phātikatuṁ.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū||
āya-kusalo ca hoti,||
apāya-kusalo ca hoti,||
upāya-kusalo ca hoti,||
anadhigatānaṁ kusalānaṁ [432] Dhammānaṁ adhigamāya chandaṁ janeti,||
adhigate kusale Dhamme sārakkhati,||
sātacca-kiriyāya sampādeti.|| ||

Imehi kho bhikkhave chahi Dhammehi samannāgato bhikkhū bhabbo||
anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ Dhammaṁ phātikattun ti.|| ||

 


Contact:
E-mail
Copyright Statement