Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 79
Adhigama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave Dhammehi samannāgato bhikkhū abhabbo||
anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ Dhammaṁ phātikatuṁ.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, bhikkhu||
na āya-kusalo hoti,||
na apāya-kusalo hoti,||
na upāya-kusalo hoti,||
anadhigatānaṁ kusalānaṁ Dhammānaṁ adhigamāya na chandaṁ janeti,||
adhigate kusale Dhamme na sārakkhati,||
sātacca-kiriyāya na sampādeti.|| ||
Imehi kho bhikkhave chahi Dhammehi samannāgato bhikkhū abhabbo anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ adhigataṁ vā kusalaṁ Dhammaṁ phātikatuṁ.|| ||
Chahi bhikkhave Dhammehi samannāgato bhikkhū bhabbo anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ, adhigataṁ vā kusalaṁ Dhammaṁ phātikatuṁ.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, bhikkhū||
āya-kusalo ca hoti,||
apāya-kusalo ca hoti,||
upāya-kusalo ca hoti,||
anadhigatānaṁ kusalānaṁ [432] Dhammānaṁ adhigamāya chandaṁ janeti,||
adhigate kusale Dhamme sārakkhati,||
sātacca-kiriyāya sampādeti.|| ||
Imehi kho bhikkhave chahi Dhammehi samannāgato bhikkhū bhabbo||
anadhigataṁ vā kusalaṁ Dhammaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ Dhammaṁ phātikattun ti.|| ||