Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 81
Paṭhama Niraya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi chahi?|| ||
Pāṇ-ā-tipāti hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādi hoti,||
pāpiccho ca,||
micchā-diṭṭhī ca.|| ||
Imehi kho bhikkhave chahi dhammahi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Chahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi chahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
appiccho ca||
sammā-diṭṭhī ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||