Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 82
Dutiya Niraya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi chahi?|| ||
Musā-vādi hoti,||
pisuṇa-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
luddho ca||
pagabbho ca.|| ||
Imehi kho bhikkhave chahi dhammahi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
Chahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi chahi?|| ||
Musā-vādā paṭivirato hoti,||
pisuṇāvācā paṭivirato hoti,||
pharusā-vācā paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
aluddho ca||
appagabbho ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||