Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 83

Agga-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[433]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato||
bhikkhū abhabbo aggaṃ dhammaṃ,||
Arahattaṃ,||
sacchi-kātuṃ.|| ||

Katamehi chahi?|| ||

3. Idha, bhikkhave, bhikkhū||
assaddho hoti,||
ahiriko hoti,||
an-ottāpī hoti,||
kusīto hoti,||
duppañño hoti,||
kāye ca jivite ca sāpekho hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato||
bhikkhū abhabbo aggaṃ Dhammaṃ,||
Arahattaṃ,||
sacchi-kātuṃ.|| ||

 

§

 

4. Chahi bhikkhave dhammehi samannāgato||
bhikkhū bhabbo aggaṃ dhammaṃ,||
Arahattaṃ,||
sacchi-kātuṃ.|| ||

Kamehi chahi?|| ||

5. Idha, bhikkhave,||
bhikkhū saddho hoti,||
hirimā hoti,||
ottāpī hoti,||
āraddha-viriyo hoti,||
paññavā hoti,||
kāye ca jivite ca anapekho hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato||
bhikkhū bhabbo aggaṃ dhammaṃ,||
Arahattaṃ,||
sacchi-kātun ti.|| ||

 


Contact:
E-mail
Copyright Statement