Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 85
Sīti-Bhāva Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātuṁ.|| ||
Katame chahi?|| ||
3. Idha, bhikkhave, bhikkhū yasmiṁ samaye cittaṁ niggahetabbaṁ,||
tasmiṁ samaye cittaṁ na niggaṇhāti,||
yasmiṁ samaye cittaṁ paggahetabbaṁ,||
tasmiṁ samaye cittaṁ na paggaṇhāti,||
yasmiṁ samaye cittaṁ sampahaṁ-sitabbaṁ,||
tasmiṁ samaye cittaṁ na sampahaṁsati,||
yasmiṁ samaye cittaṁ ajjh'upekkhitabbaṁ,||
tasmiṁ samaye cittaṁ na ajjh'upekkhati.|| ||
Hīn-ā-dhimuttiko ca hoti;||
sakkāyādhirato ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātuṁ.|| ||
§
Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātuṁ.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, bhikkhū yasmiṁ samaye cittaṁ niggahetabbaṁ,||
tasmiṁ samaye cittaṁ na niggaṇhāti.|| ||
Yasmiṁ samaye cittaṁ paggahetabbaṁ,||
tasmiṁ samaye cittaṁ na paggaṇhāti,||
yasmiṁ samaye cittaṁ sampahaṁ-sitabbaṁ,||
tasmiṁ samaye cittaṁ na sampahaṁsati,||
yasmiṁ samaye cittaṁ ajjh'upekkhitabbaṁ,||
tasmiṁ samaye cittaṁ na ajjh'upekkhati.|| ||
Paṇīt-ā-dhimuttiko ca hoti Nibbān-ā-dhirato ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātunti.|| ||