Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 85

Sīti-Bhāva Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[435]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātuṁ.|| ||

Katame chahi?|| ||

3. Idha, bhikkhave, bhikkhū yasmiṁ samaye cittaṁ niggahetabbaṁ,||
tasmiṁ samaye cittaṁ na niggaṇhāti,||
yasmiṁ samaye cittaṁ paggahetabbaṁ,||
tasmiṁ samaye cittaṁ na paggaṇhāti,||
yasmiṁ samaye cittaṁ sampahaṁ-sitabbaṁ,||
tasmiṁ samaye cittaṁ na sampahaṁsati,||
yasmiṁ samaye cittaṁ ajjh'upekkhitabbaṁ,||
tasmiṁ samaye cittaṁ na ajjh'upekkhati.|| ||

Hīn-ā-dhimuttiko ca hoti;||
sakkāyādhirato ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātuṁ.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātuṁ.|| ||

Katamehi chahi?|| ||

Idha, bhikkhave, bhikkhū yasmiṁ samaye cittaṁ niggahetabbaṁ,||
tasmiṁ samaye cittaṁ na niggaṇhāti.|| ||

Yasmiṁ samaye cittaṁ paggahetabbaṁ,||
tasmiṁ samaye cittaṁ na paggaṇhāti,||
yasmiṁ samaye cittaṁ sampahaṁ-sitabbaṁ,||
tasmiṁ samaye cittaṁ na sampahaṁsati,||
yasmiṁ samaye cittaṁ ajjh'upekkhitabbaṁ,||
tasmiṁ samaye cittaṁ na ajjh'upekkhati.|| ||

Paṇīt-ā-dhimuttiko ca hoti Nibbān-ā-dhirato ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṁ sīti-bhāvaṁ sacchi-kātunti.|| ||

 


Contact:
E-mail
Copyright Statement