Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 86
Āvaraṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||
Katamehi chahi?|| ||
[436] Kamm'āvaraṇatāya samannāgatā hoti,||
kiles'āvaraṇatāya samannāgato hoti,||
vipāk'āvaraṇatāya samannāgato hoti,||
assaddho ca hoti,||
acchandiko ca||
duppañño ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||
§
Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||
Katamehi chahi?|| ||
Na Kamm'āvaraṇatāya samannāgato hoti,||
na kiles'āvaraṇatāya samannāgato hoti,||
na vipāk'āvaraṇatāya samannāgato hoti,||
saddho ca hoti,||
chandiko ca||
paññavā ca.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi Sad'Dhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||