Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 88
Sussūsati Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||
Katamehi chahi?|| ||
Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti,||
anatthaṁ gaṇhāti,||
atthaṁ riñcati,||
ananulomikāya khantiyā samannāgato hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||
§
Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||
Katamehi chahi?|| ||
Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne sussūsati,||
sotaṁ odahati,||
aññā-cittaṁ upaṭṭhapeti,||
atthaṁ gaṇhāti,||
anatthaṁ riñcati,||
anulomikāya khantiyā samannāgato hoti.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattan ti.|| ||