Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 88

Sussūsati Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[437]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||

Katamehi chahi?|| ||

Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na sussūsati,||
na sotaṁ odahati,||
na aññā-cittaṁ upaṭṭhapeti,||
anatthaṁ gaṇhāti,||
atthaṁ riñcati,||
ananulomikāya khantiyā samannāgato hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato suṇanto pi Sad'Dhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.|| ||

Katamehi chahi?|| ||

Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne sussūsati,||
sotaṁ odahati,||
aññā-cittaṁ upaṭṭhapeti,||
atthaṁ gaṇhāti,||
anatthaṁ riñcati,||
anulomikāya khantiyā samannāgato hoti.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato suṇanto pi Sad'Dhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattan ti.|| ||

 


Contact:
E-mail
Copyright Statement