Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 89
Appahāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo diṭṭhi-sampadaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Sakkāya diṭṭhiṁ,||
vici-kicchaṁ,||
sīla-b-bata-parāmāsaṁ,||
apāya-gamaniyaṁ rāgaṁ,||
apāya-gamaniyaṁ dosaṁ,||
apāya-gamaniyaṁ mohaṁ.|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo diṭṭhi-sampadaṁ sacchi-kātuṁ.|| ||
Cha bhikkhave dhamme pahāya bhabbo diṭṭhi-sampadaṁ sacchi-kātuṁ.|| ||
Katame cha?|| ||
Sakkāya diṭṭhiṁ,||
vici-kicchaṁ,||
sīla-b-bata-parāmāsaṁ,||
apāya-gamaniyaṁ rāgaṁ,||
apāya-gamaniyaṁ dosaṁ,||
apāya-gamaniyaṁ mohaṁ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo diṭṭhi-sampadaṁ sacchi-kātunti.|| ||