Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 89

Appahāya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[438]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo diṭṭhi-sampadaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Sakkāya diṭṭhiṁ,||
vici-kicchaṁ,||
sīla-b-bata-parāmāsaṁ,||
apāya-gamaniyaṁ rāgaṁ,||
apāya-gamaniyaṁ dosaṁ,||
apāya-gamaniyaṁ mohaṁ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo diṭṭhi-sampadaṁ sacchi-kātuṁ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo diṭṭhi-sampadaṁ sacchi-kātuṁ.|| ||

Katame cha?|| ||

Sakkāya diṭṭhiṁ,||
vici-kicchaṁ,||
sīla-b-bata-parāmāsaṁ,||
apāya-gamaniyaṁ rāgaṁ,||
apāya-gamaniyaṁ dosaṁ,||
apāya-gamaniyaṁ mohaṁ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo diṭṭhi-sampadaṁ sacchi-kātunti.|| ||

 


Contact:
E-mail
Copyright Statement