Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 92
Abhabba-ṭ-Ṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||
Katamāni cha?|| ||
Abhabbo diṭṭhi-sampanno puggalo satthari agāravo viharituṁ appatisso,||
abhabbo diṭṭhi-sampanno puggalo dhamme agāravo viharituṁ appatisso,||
abhabbo diṭṭhi-sampanno puggalo saṅghe agāravo viharituṁ appatisso,||
abhabbo diṭṭhi-sampanno puggalo sikkhāya agāravo viharituṁ appatisso,||
abhabbo diṭthisampanno puggalo anāgamanīyaṁ vatthuṁ paccāgantuṁ,||
abhabbo diṭṭhi-sampanno puggalo aṭṭhamaṁ bhavaṁ nibbattetuṁ.|| ||
Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||