Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 93
Dutiya Abhabba-ṭ-Ṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||
Katamāni cha?|| ||
[439] Abhabbo diṭṭhi-sampanno puggalo kañci saṅkhāraṁ niccato upagantuṁ,||
abhabbo diṭṭhi-sampanno puggalo kañci saṅkhāraṁ sukhato upagantuṁ,||
abhabbo diṭṭhi-sampanno puggalo kañci dhammaṁ attato upagantuṁ,||
abhabbo diṭṭhi-sampanno puggalo ānantariya-kammaṁ kātuṁ,||
abhabbo diṭṭhi-sampanno puggalo kotūhala-maṅgalena suddhiṁ paccāgantuṁ,||
abhabbo diṭṭhi-sampanno puggalo ito bahiddhā dakkhiṇeyyaṁ gavesituṁ.|| ||
Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||