Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 93

Dutiya Abhabba-ṭ-Ṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[438]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

[439] Abhabbo diṭṭhi-sampanno puggalo kañci saṅkhāraṁ niccato upagantuṁ,||
abhabbo diṭṭhi-sampanno puggalo kañci saṅkhāraṁ sukhato upagantuṁ,||
abhabbo diṭṭhi-sampanno puggalo kañci dhammaṁ attato upagantuṁ,||
abhabbo diṭṭhi-sampanno puggalo ānantariya-kammaṁ kātuṁ,||
abhabbo diṭṭhi-sampanno puggalo kotūhala-maṅgalena suddhiṁ paccāgantuṁ,||
abhabbo diṭṭhi-sampanno puggalo ito bahiddhā dakkhiṇeyyaṁ gavesituṁ.|| ||

Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement