Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga

Sutta 95

Catuttha Abhabba-ṭ-Ṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[440]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||

Katamāni cha?|| ||

Abhabbo diṭṭhi-sampanno puggalo||
sayaṁ-kataṁ sukha-dukkhaṁ paccāgantuṁ;||
abhabbo diṭṭhi-sampanno puggalo||
paraṁ-kataṁ sukha-dukkhaṁ paccāgantuṁ;||
abhabbo diṭṭhi-sampanno puggalo||
sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paccāgantu;||
abhabbo diṭṭhi-sampanno puggalo||
asayaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paccāgantuṁ;||
abhabbo diṭṭhi-sampanno puggalo||
aparaṇ-kāraṁ adhicca-samūppannaṁ sukha-dukkhaṁ paccāgantu;||
abhabbo diṭṭhi-sampanno puggalo||
asayaṁ-kārañ ca aparaṇ-kārañ ca adhicca-samumpannaṁ sukha-dukkhaṁ paccāgantuṁ.|| ||

Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave diṭṭhi-sampannassa puggalassa hetu ca su-diṭṭho.||
hetu-samuppannā ca dhammā.|| ||

Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement