Aṅguttara Nikāya
Chakka Nipāta
IX. Sīti Vagga
Sutta 95
Catuttha Abhabba-ṭ-Ṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yimānī bhikkhave abhabba-ṭ-ṭhānāni.|| ||
Katamāni cha?|| ||
Abhabbo diṭṭhi-sampanno puggalo||
sayaṁ-kataṁ sukha-dukkhaṁ paccāgantuṁ;||
abhabbo diṭṭhi-sampanno puggalo||
paraṁ-kataṁ sukha-dukkhaṁ paccāgantuṁ;||
abhabbo diṭṭhi-sampanno puggalo||
sayaṁ-katañ ca paraṁ-katañ ca sukha-dukkhaṁ paccāgantu;||
abhabbo diṭṭhi-sampanno puggalo||
asayaṁ-kāraṁ adhicca-samuppannaṁ sukha-dukkhaṁ paccāgantuṁ;||
abhabbo diṭṭhi-sampanno puggalo||
aparaṇ-kāraṁ adhicca-samūppannaṁ sukha-dukkhaṁ paccāgantu;||
abhabbo diṭṭhi-sampanno puggalo||
asayaṁ-kārañ ca aparaṇ-kārañ ca adhicca-samumpannaṁ sukha-dukkhaṁ paccāgantuṁ.|| ||
Taṁ kissa hetu?|| ||
Tathā hi'ssa bhikkhave diṭṭhi-sampannassa puggalassa hetu ca su-diṭṭho.||
hetu-samuppannā ca dhammā.|| ||
Imānī kho bhikkhave cha abhabba-ṭ-ṭhānānī" ti.|| ||