Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṁsa Vagga

Sutta 96

Pātu-Bhāva Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[441]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Channaṁ bhikkhave pātu-bhāvo dullabho lokasmiṁ.|| ||

Katamesaṁ channaṁ?|| ||

Tathāgatassa arahato Sammā Sambuddhassa pātu-bhāvo dullabho lokasmiṁ,|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṁ,|| ||

ariy'āyatane paccā-jāti dullabhā lokasmiṁ,|| ||

indriyānaṁ avekallatā dullabhā lokasmiṁ,|| ||

ajaḷatā anela-mūgatā dullabhā lokasmiṁ,|| ||

kusala-dhamma-c-chando dullabho lokasmiṁ.|| ||

Imesaṁ kho bhikkhave channaṁ pātu-bhāvo dullabho lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement