Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṁsa Vagga
Sutta 96
Pātu-Bhāva Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Channaṁ bhikkhave pātu-bhāvo dullabho lokasmiṁ.|| ||
Katamesaṁ channaṁ?|| ||
Tathāgatassa arahato Sammā Sambuddhassa pātu-bhāvo dullabho lokasmiṁ,|| ||
■
Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṁ,|| ||
■
ariy'āyatane paccā-jāti dullabhā lokasmiṁ,|| ||
■
indriyānaṁ avekallatā dullabhā lokasmiṁ,|| ||
■
ajaḷatā anela-mūgatā dullabhā lokasmiṁ,|| ||
■
kusala-dhamma-c-chando dullabho lokasmiṁ.|| ||
Imesaṁ kho bhikkhave channaṁ pātu-bhāvo dullabho lokasmin" ti.|| ||