Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṁsa Vagga

Sutta 99

Dukkha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[442]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "So vata bhikkhave bhikkhu kañci saṅkhāraṁ sukhato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti n'etaṁ ṭhānaṁ vijjati;|| ||

anulomikāya khantiyā asamannāgato,||
sammatta-niyāmaṁ okkamissatī,||
ti n'etaṁ ṭhānaṁ vijjati;|| ||

sammattaniyāmaṁ anokkamamāno sot'āpatti-phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahattaṁ vā sacchi-karissatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

So vata bhikkhave bhikkhū sabba saṅkhāraṁ dukkhato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti ṭhāname taṁ vijjati;|| ||

anulomikāya khantiyā samannāgato||
sammatta-niyāmaṁ okkamissatī,||
ti ṭhāname taṁ vijjati;|| ||

sammattaniyāmaṁ okkamamāno||
sot'āpatti phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahattaṁ vā sacchi-karissatī||
ti ṭhāname taṁ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement