Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṁsa Vagga
Sutta 99
Dukkha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "So vata bhikkhave bhikkhu kañci saṅkhāraṁ sukhato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti n'etaṁ ṭhānaṁ vijjati;|| ||
■
anulomikāya khantiyā asamannāgato,||
sammatta-niyāmaṁ okkamissatī,||
ti n'etaṁ ṭhānaṁ vijjati;|| ||
■
sammattaniyāmaṁ anokkamamāno sot'āpatti-phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahattaṁ vā sacchi-karissatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
§
So vata bhikkhave bhikkhū sabba saṅkhāraṁ dukkhato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti ṭhāname taṁ vijjati;|| ||
■
anulomikāya khantiyā samannāgato||
sammatta-niyāmaṁ okkamissatī,||
ti ṭhāname taṁ vijjati;|| ||
■
sammattaniyāmaṁ okkamamāno||
sot'āpatti phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahattaṁ vā sacchi-karissatī||
ti ṭhāname taṁ vijjatī" ti.|| ||