Aṅguttara Nikāya
Chakka Nipāta
X. Ānisaṁsa Vagga
Sutta 100
Anatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "So vata bhikkhave bhikkhu kañci dhammaṁ attato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
Anulomikāya khantiyā asamannāgato,||
sammatta-niyāmaṁ okkamissatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
Sammattaniyāmaṁ anokkamamāno sot'āpatti-phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahattaṁ vā sacchi-karissatī,||
ti n'etaṁ ṭhānaṁ vijjati.|| ||
§
So vata bhikkhave bhikkhū sabba dhammaṁ anattato samanupassanto||
anulomikāya khantiyā samannāgato bhavissatī,||
ti ṭhāname taṁ vijjati.|| ||
■
Anulomikāya khantiyā samannāgato||
sammatta-niyāmaṁ okkamissatī,||
ti ṭhāname taṁ vijjati.|| ||
■
Sammattaniyāmaṁ okkamamāno sot'āpatti phalaṁ vā||
Sakad-āgāmi-phalaṁ vā||
Anāgāmi-phalaṁ vā||
Arahattaṁ vā sacchi-karissatī||
ti ṭhāname taṁ vijjatī" ti.|| ||