Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga
Sutta 107
Rāga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Tayo me bhikkhave dhammā.|| ||
Katame tayo?|| ||
Rāgo,||
doso,||
moho.|| ||
Ime kho bhikkhave tayo dhammā.|| ||
§
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||
Katame tayo?|| ||
[446] Rāgassa pahānāya||
asubhā bhāvetabbā.|| ||
■
Dosassa pahānāya||
mettā bhāvetabbā.|| ||
■
Mohassa pahānāya||
paññā bhāvetabbā.|| ||
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||