Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga
Sutta 108
Du-c-Carita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Tayo me bhikkhave dhammā.|| ||
Katame tayo?|| ||
Kāya-du-c-caritaṁ,||
vacī-du-c-caritaṁ,||
mano-du-c-caritaṁ.|| ||
Ime kho bhikkhave tayo dhammā.|| ||
§
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||
Katame tayo?|| ||
Kāya-du-c-caritassa pahānāya kāya-su-caritaṁ bhāvetabbaṁ.|| ||
■
Vacī-du-c-caritassa pahānāya vacī-su-caritaṁ bhāvetabbaṁ.|| ||
■
Mano-du-c-caritassa pahānāya mano-su-caritaṁ bhāvetabbaṁ.|| ||
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||