Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga

Sutta 108

Du-c-Carita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[446]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Tayo me bhikkhave dhammā.|| ||

Katame tayo?|| ||

Kāya-du-c-caritaṁ,||
vacī-du-c-caritaṁ,||
mano-du-c-caritaṁ.|| ||

Ime kho bhikkhave tayo dhammā.|| ||

 

§

 

Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Kāya-du-c-caritassa pahānāya kāya-su-caritaṁ bhāvetabbaṁ.|| ||

Vacī-du-c-caritassa pahānāya vacī-su-caritaṁ bhāvetabbaṁ.|| ||

Mano-du-c-caritassa pahānāya mano-su-caritaṁ bhāvetabbaṁ.|| ||

Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement