Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga

Sutta 109

Vitakka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[446]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Tayo me bhikkhave dhammā.|| ||

Katame tayo?|| ||

Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṁsā-vitakko.|| ||

Ime kho bhikkhave tayo dhammā.|| ||

 

§

 

Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Kāma-vitakkassa pahānāya nekkhamma-vitakko bhāvetabbo.|| ||

Vyāpāda-vitakkassa pahānāya avyāpāda-vitakko bhāvetabbo.|| ||

Vihiṁsā-vitakkassa pahānāya avihiṁsā-vitakko bhāvetabbo.|| ||

Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement