Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga
Sutta 109
Vitakka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Tayo me bhikkhave dhammā.|| ||
Katame tayo?|| ||
Kāma-vitakko,||
vyāpāda-vitakko,||
vihiṁsā-vitakko.|| ||
Ime kho bhikkhave tayo dhammā.|| ||
§
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||
Katame tayo?|| ||
Kāma-vitakkassa pahānāya nekkhamma-vitakko bhāvetabbo.|| ||
■
Vyāpāda-vitakkassa pahānāya avyāpāda-vitakko bhāvetabbo.|| ||
■
Vihiṁsā-vitakkassa pahānāya avihiṁsā-vitakko bhāvetabbo.|| ||
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||