Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga
Sutta 110
Saññā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Tayo me bhikkhave dhammā.|| ||
Katame tayo?|| ||
Kāma-saññā,||
vyāpāda-saññā,||
vihiṁsā-saññā.|| ||
[447] Ime kho bhikkhave tayo dhammā.|| ||
§
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||
Katame tayo?|| ||
Kāma-saññāya pahānāya nekkhamma-saññā bhāvetabbā.|| ||
■
Vyāpāda-saññāya pahānāya avyāpāda-saññā bhāvetabbā.|| ||
■
Vihiṁsā-saññāya pahānāya avihiṁsā-saññā bhāvetabbā.|| ||
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||