Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga
Sutta 116
Uddhacca Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Tayo me bhikkhave dhammā.|| ||
Katame tayo?|| ||
Uddhaccaṁ,||
asaṁvaro,||
pamādo.|| ||
Ime kho bhikkhave tayo dhammā.|| ||
§
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya tayo dhammā bhāvetabbā.|| ||
Katame tayo?|| ||
Uddhaccassa pahānāya samatho bhāvetabbo.|| ||
■
Asaṁvarassa pahānāya saṁvaro bhāvetabbo.|| ||
■
Pamādassa pahānāya appamādo bhāvetabbo.|| ||
Imesaṁ kho bhikkhave tiṇṇaṁ dhammānaṁ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||