Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
XI. Tika Vagga

Sutta 116

Uddhacca Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[449]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Tayo me bhikkhave dhammā.|| ||

Katame tayo?|| ||

Uddhaccaṃ,||
asaṃvaro,||
pamādo.|| ||

Ime kho bhikkhave tayo dhammā.|| ||

 

§

 

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā.|| ||

Katame tayo?|| ||

Uddhaccassa pahānāya samatho bhāvetabbo.|| ||

Asaṃvarassa pahānāya saṃvaro bhāvetabbo.|| ||

Pamādassa pahānāya appamādo bhāvetabbo.|| ||

Imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ pahānāya||
ime tayo dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement