Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)
Chakkanipāte Rāgādipeyyāla Sūttāni
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 152
[152.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
[452] 2. Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 153
[153.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 154
[154.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||