Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)
Chakkanipāte Rāgādipeyyāla Sūttāni
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 155
[155.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 156
[156.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 157
[157.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 158
[158.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 159
[159.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 160
[160.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 161
[161.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 162
[162.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 163
[163.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 164
[164.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 165
[165.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 166
[166.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 167
[167.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 168
[168.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 169
[169.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 170
[170.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 171
[171.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 172
[172.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 173
[173.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 174
[174.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 175
[175.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 176
[176.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 177
[177.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 178
[178.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 179
[179.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Rāgassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 180
[180.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Rāgassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 181
[181.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Rāgassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Rāgassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||