Aṅguttara Nikāya
Chakka Nipāta
XII. Vaggāsaṅgabitā Suttanta (Sāmañña Vaggo)
Chakkanipāte Rāgādipeyyāla Sūttāni
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 182
[182.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 183
[183.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 184
[184.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 185
[185.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 186
[186.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 187
[187.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 188
[188.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 189
[189.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 190
[190.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 191
[191.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 192
[192.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 193
[193.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 194
[194.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 195
[195.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 196
[196.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 197
[197.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 198
[198.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 199
[199.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 200
[200.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 201
[201.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 202
[202.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 203
[203.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 204
[204.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 205
[205.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 206
[206.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 207
[207.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 208
[208.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 209
[209.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Dosassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 210
[210.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Dosassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 211
[211.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dosassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Dosassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 212
[212.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 213
[213.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 214
[214.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 215
[215.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 216
[216.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 217
[217.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 218
[218.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 219
[219.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 220
[220.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 221
[221.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 222
[222.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 223
[223.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 224
[224.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 225
[225.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 226
[226.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 227
[227.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 228
[228.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 229
[229.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 230
[230.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 231
[231.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 232
[232.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 233
[233.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 234
[234.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 235
[235.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 236
[236.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 237
[237.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 238
[238.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 239
[239.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mohassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 240
[240.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mohassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 241
[241.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mohassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mohassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 242
[242.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 243
[243.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 244
[244.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 245
[245.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 246
[246.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 247
[247.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 248
[248.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 249
[249.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 250
[250.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 251
[251.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 252
[252.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 253
[253.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 254
[254.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 255
[255.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 256
[256.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 257
[257.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 258
[258.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 259
[259.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 260
[260.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 261
[261.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 262
[262.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 263
[263.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 264
[264.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 265
[265.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 266
[266.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 267
[267.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 268
[268.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 269
[269.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Kodhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 270
[270.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Kodhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 271
[271.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Kodhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Kodhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 272
[272.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 273
[273.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 274
[274.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 275
[275.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 276
[276.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 277
[277.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 278
[278.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 279
[279.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 280
[280.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 281
[281.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 282
[282.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 283
[283.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 284
[284.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 285
[285.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 286
[286.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 287
[287.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 288
[288.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 289
[289.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 290
[290.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 291
[291.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 292
[292.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 293
[293.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 294
[294.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 295
[295.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 296
[296.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 297
[297.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 298
[298.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 299
[299.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Upanāhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 300
[300.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Upanāhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 301
[301.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Upanāhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Upanāhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 302
[302.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 303
[303.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 304
[304.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 305
[305.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 306
[306.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 307
[307.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 308
[308.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 309
[309.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 310
[310.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 311
[311.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 312
[312.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 313
[313.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 314
[314.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 315
[315.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 316
[316.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 317
[317.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 318
[318.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 319
[319.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 320
[320.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 321
[321.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 322
[322.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 323
[323.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 324
[324.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 325
[325.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 326
[326.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 327
[327.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 328
[328.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 329
[329.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Makkhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 330
[330.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Makkhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 331
[331.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Makkhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Makkhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 332
[332.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 333
[333.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 334
[334.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 335
[335.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 336
[336.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 337
[337.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 338
[338.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 339
[339.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 340
[340.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 341
[341.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 342
[342.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 343
[343.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 344
[344.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 345
[345.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 346
[346.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 347
[347.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 348
[348.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 349
[349.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 350
[350.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 351
[351.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 352
[352.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 353
[353.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 354
[354.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 355
[355.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 356
[356.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 357
[357.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 358
[358.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 359
[359.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Palāsassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 360
[360.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Palāsassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 361
[361.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Palāsassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Palāsassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 362
[362.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 363
[363.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 364
[364.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 365
[365.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 366
[366.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 367
[367.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 368
[368.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 369
[369.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 370
[370.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 371
[371.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 372
[372.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 373
[373.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 374
[374.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 375
[375.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 376
[376.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 377
[377.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 378
[378.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 379
[379.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 380
[380.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 381
[381.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 382
[382.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 383
[383.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 384
[384.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 385
[385.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 386
[386.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 387
[387.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 388
[388.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 389
[389.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Issāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 390
[390.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Issāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 391
[391.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Issāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Issāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 392
[392.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 393
[393.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 394
[394.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 395
[395.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 396
[396.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 397
[397.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 398
[398.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 399
[399.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 400
[400.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 401
[401.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 402
[402.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 403
[403.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 404
[404.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 405
[405.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 406
[406.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 407
[407.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 408
[408.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 409
[409.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 410
[410.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 411
[411.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 412
[412.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 413
[413.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 414
[414.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 415
[415.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 416
[416.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 417
[417.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 418
[418.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 419
[419.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Macchariyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 420
[420.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Macchariyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 421
[421.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Macchariyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Macchariyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 422
[422.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 423
[423.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 424
[424.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 425
[425.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 426
[426.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 427
[427.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 428
[428.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 429
[429.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 430
[430.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 431
[431.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 432
[432.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 433
[433.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 434
[434.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 435
[435.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 436
[436.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 437
[437.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 438
[438.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 439
[439.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 440
[440.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 441
[441.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 442
[442.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 443
[443.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 444
[444.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 445
[445.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 446
[446.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 447
[447.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 448
[448.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 449
[449.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Māyāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 450
[450.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Māyāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 451
[451.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Māyāya bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Māyāya bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 452
[452.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 453
[453.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 454
[454.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 455
[455.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 456
[456.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 457
[457.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 458
[458.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 459
[459.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 460
[460.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 461
[461.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 462
[462.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 463
[463.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 464
[464.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 465
[465.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 466
[466.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 467
[467.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 468
[468.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 469
[469.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 470
[470.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 471
[471.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 472
[472.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 473
[473.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 474
[474.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 475
[475.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 476
[476.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 477
[477.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 478
[478.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 479
[479.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sāṭheyyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 480
[480.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sāṭheyyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 481
[481.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sāṭheyyassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sāṭheyyassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 482
[482.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 483
[483.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 484
[484.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 485
[485.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 486
[486.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 487
[487.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 488
[488.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 489
[489.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 490
[490.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 491
[491.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 492
[492.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 493
[493.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 494
[494.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 495
[495.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 496
[496.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 497
[497.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 498
[498.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 499
[499.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 500
[500.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 501
[501.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 502
[502.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 503
[503.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 504
[504.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 505
[505.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 506
[506.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 507
[507.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 508
[508.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 509
[509.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Thambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 510
[510.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Thambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 511
[511.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Thambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Thambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 512
[512.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 513
[513.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 514
[514.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 515
[515.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 516
[516.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 517
[517.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 518
[518.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 519
[519.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 520
[520.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 521
[521.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 522
[522.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 523
[523.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 524
[524.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 525
[525.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 526
[526.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 527
[527.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 528
[528.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 529
[529.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 530
[530.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 531
[531.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 532
[532.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 533
[533.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 534
[534.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 535
[535.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 536
[536.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 537
[537.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 538
[538.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 539
[539.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Sārambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 540
[540.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Sārambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 541
[541.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sārambhassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Sārambhassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 542
[542.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 543
[543.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 544
[544.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 545
[545.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 546
[546.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 547
[547.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 548
[548.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 549
[549.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 550
[550.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 551
[551.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 552
[552.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 553
[553.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 554
[554.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 555
[555.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 556
[556.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 557
[557.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 558
[558.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 559
[559.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 560
[560.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 561
[561.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 562
[562.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 563
[563.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 564
[564.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 565
[565.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 566
[566.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 567
[567.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 568
[568.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 569
[569.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Mānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 570
[570.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Mānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 571
[571.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Mānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Mānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 572
[572.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 573
[573.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 574
[574.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 575
[575.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 576
[576.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 577
[577.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 578
[578.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 579
[579.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 580
[580.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 581
[581.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 582
[582.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 583
[583.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 584
[584.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 585
[585.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 586
[586.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 587
[587.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 588
[588.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 589
[589.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 590
[590.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 591
[591.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 592
[592.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 593
[593.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 594
[594.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 595
[595.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 596
[596.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 597
[597.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 598
[598.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 599
[599.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Atimānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 600
[600.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Atimānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 601
[601.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Atimānassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Atimānassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 602
[602.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 603
[603.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 604
[604.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 605
[605.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 606
[606.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 607
[607.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 608
[608.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 609
[609.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 610
[610.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 611
[611.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 612
[612.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 613
[613.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 614
[614.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 615
[615.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 616
[616.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 617
[617.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 618
[618.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 619
[619.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 620
[620.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 621
[621.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 622
[622.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 623
[623.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 624
[624.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 625
[625.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 626
[626.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 627
[627.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 628
[628.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 629
[629.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Madassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 630
[630.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Madassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 631
[631.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Madassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Madassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
Sutta 632
[632.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 633
[633.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 634
[634.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave abhiññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave abhiññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 635
[635.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 636
[636.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 637
[637.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave pariññāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave pariññāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 638
[638.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 639
[639.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 640
[640.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave parikkhayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave parikkhayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 641
[641.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 642
[642.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 643
[643.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave pahānāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave pahānāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 644
[644.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 645
[645.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 646
[646.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave khayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave khayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 647
[647.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 648
[648.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 649
[649.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave vayāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave vayāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 650
[650.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 651
[651.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 652
[652.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave virāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave virāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 653
[653.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 654
[654.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 655
[655.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave nirodhāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave nirodhāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 656
[656.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 657
[657.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 658
[658.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave cāgāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave cāgāya ime cha dhammā bhāvetabbā" ti.|| ||
§
Sutta 659
[659.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Dassan'ānuttariyaṁ,||
savan'ānuttariyaṁ,||
lābh'ānuttariyaṁ,||
sikkh'ānuttariyaṁ,||
pāricariy'ānuttariyaṁ,||
anussat'ānuttariyaṁ.|| ||
Pamādassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 660
[660.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||
Pamādassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||
■
Sutta 661
[661.1][pts] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pamādassa bhikkhave paṭinissaggāya cha dhammā bhāvetabbā.|| ||
Katame cha?|| ||
Anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā.|| ||
Pamādassa bhikkhave paṭinissaggāya ime cha dhammā bhāvetabbā" ti.|| ||