Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo
Sutta 3
Saṅkhitta Satta-Bala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Satt'imāni bhikkhave, balāni.|| ||
Katamāni satta?|| ||
Saddhā-balaṁ,||
viriya-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
sati-balaṁ,||
samādhi-balaṁ,||
paññā-balaṁ.|| ||
Imāni kho bhikkhave satta-balāni.|| ||
Saddhā-balaṁ viriya-balaṁ hiri ottappiyaṁ balaṁ||
Sati-balaṁ samādhi ca paññā ve sattamaṁ balaṁ.||
Etehi balavā bhikkhū sukhaṁ jīvatī paṇḍito.||
Yoniso vicine dhammaṁ paññāyatthaṁ vipassati.||
Pajjotass'eva Nibbānaṁ vimokkho hoti cetaso ti.|| ||