Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo

Sutta 3

Saṅkhitta Satta-Bala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][upal] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Satt'imāni bhikkhave, balāni.|| ||

Katamāni satta?|| ||

Saddhā-balaṁ,||
viriya-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
sati-balaṁ,||
samādhi-balaṁ,||
paññā-balaṁ.|| ||

Imāni kho bhikkhave satta-balāni.|| ||

Saddhā-balaṁ viriya-balaṁ hiri ottappiyaṁ balaṁ||
Sati-balaṁ samādhi ca paññā ve sattamaṁ balaṁ.||
Etehi balavā bhikkhū sukhaṁ jīvatī paṇḍito.||
Yoniso vicine dhammaṁ paññāyatthaṁ vipassati.||
Pajjotass'eva Nibbānaṁ vimokkho hoti cetaso ti.|| ||

 


Contact:
E-mail
Copyright Statement