Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo

Sutta 3

Saṅkhitta Satta-Bala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Satt'imāni bhikkhave, balāni.|| ||

Katamāni satta?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

Imāni kho bhikkhave satta-balāni.|| ||

Saddhā-balaṃ viriya-balaṃ hiri ottappiyaṃ balaṃ||
Sati-balaṃ samādhi ca paññā ve sattamaṃ balaṃ.||
Etehi balavā bhikkhū sukhaṃ jīvatī paṇḍito.||
Yoniso vicine dhammaṃ paññāyatthaṃ vipassati.||
Pajjotass'eva Nibbānaṃ vimokkho hoti cetaso ti.|| ||

 


Contact:
E-mail
Copyright Statement