Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo
Sutta 4
Vitthata Satta-Bala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Satt'imāni bhikkhave, balāni.|| ||
Katamāni satta?|| ||
3. Saddhā-balaṁ,||
viriya-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
sati-balaṁ,||
samādhi-balaṁ,||
paññā-balaṁ.|| ||
Imāni kho bhikkhave satta-balāni.|| ||
§
4. Katamañ ca bhikkhave, saddhā-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ:|| ||
"Iti pi so Bhagavā,||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā" ti.|| ||
Idaṁ vuccati bhikkhave saddhā-balaṁ.|| ||
■
5. Katamañ ca bhikkhave, viriya-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako āraddha-viriyo viharati:,||
akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||
Idaṁ vuccati bhkhave, viriya-balaṁ.|| ||
■
6. Katamañ ca bhikkhave, hiri-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako hirimā hoti,||
hirīyati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Idaṁ vuccati bhikkhave, hiri-balaṁ.|| ||
■
7. Katamañ ca bhikkhave, ottappa-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako ottapī hoti,||
ottapati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
ottapati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Idaṁ vuccati bhikkhave, ottappa-balaṁ.|| ||
■
8. Katamañ ca bhikkhave, sati-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako satimā hoti,||
paramena sati-nepakkena samannāgato cira-katam pi,||
cira-bhāsitam pi,||
saritā anussaritā.|| ||
Idaṁ vuccati bhikkhave, sati-balaṁ.|| ||
■
9. Katamañ ca bhikkhave, samādhi-balaṁ?|| ||
Idha, bhikkhave, vivicc'eva kāmehi,||
vivicca akusalehi dhammehi,||
sa-vitakkaṁ,||
sa-vicāraṁ,||
viveka-jaṁ pīti-sukhaṁ,||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
-◦-
Vitakka vicārānaṁ vūpasamā,||
ajjhattaṁ sampasādanaṁ,||
cetaso ekodi-bhāvaṁ,||
avitakkaṁ,||
avicāraṁ,||
samādhi-jaṁ pīti-sukhaṁ,||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
-◦-
Pītiyā ca virāgā,||
upekkhako ca viharati,||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yantaṁ ariyā āvikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti|| ||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
-◦-
Sukhassa ca pahānā,||
dukkhassa ca pahānā,||
pubb'eva somanassa-domanassānaṁ atthaṅgamā,||
adukkha-m-asukhaṁ,||
upekkhā-sati-pārisuddhiṁ,||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ vuccati bhikkhave, samādhi-balaṁ.|| ||
■
10. Katamañ ca bhikkhave, paññā-balaṁ?|| ||
Idha, bhikkhave, ariya-sāvako paññavā hoti,||
uday'attha-gāminiyā paññāya,||
samannāgato ariyāya nibbedhi-kāya,||
sammā dukkha-k-khaya-gāminiyā.|| ||
Idaṁ vuccati bhikkhave, paññā-balaṁ.|| ||
Imāni kho bhikkhave, satta-balāni.
Saddhā-balaṁ viriya-balaṁ hiri ottappiyaṁ balaṁ||
Sati-balaṁ samādhi ca paññā ve sattamaṁ balaṁ.||
Etehi balavā bhikkhū sukhaṁ jīvatī paṇḍito.||
Yoniso vicine dhammaṁ paññāyatthaṁ vipassati.||
Pajjotass'eva Nibbānaṁ vimokkho hoti cetaso, ti.|| ||