Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo

Sutta 4

Vitthata Satta-Bala Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][upal] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Satt'imāni bhikkhave, balāni.|| ||

Katamāni satta?|| ||

3. Saddhā-balaṁ,||
viriya-balaṁ,||
hiri-balaṁ,||
ottappa-balaṁ,||
sati-balaṁ,||
samādhi-balaṁ,||
paññā-balaṁ.|| ||

Imāni kho bhikkhave satta-balāni.|| ||

 

§

 

4. Katamañ ca bhikkhave, saddhā-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṁ:|| ||

"Iti pi so Bhagavā,||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā" ti.|| ||

Idaṁ vuccati bhikkhave saddhā-balaṁ.|| ||

5. Katamañ ca bhikkhave, viriya-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako āraddha-viriyo viharati:,||
akusalānaṁ dhammānaṁ pahānāya,||
kusalānaṁ dhammānaṁ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Idaṁ vuccati bhkhave, viriya-balaṁ.|| ||

6. Katamañ ca bhikkhave, hiri-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako hirimā hoti,||
hirīyati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||

Idaṁ vuccati bhikkhave, hiri-balaṁ.|| ||

7. Katamañ ca bhikkhave, ottappa-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako ottapī hoti,||
ottapati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
ottapati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||

Idaṁ vuccati bhikkhave, ottappa-balaṁ.|| ||

8. Katamañ ca bhikkhave, sati-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako satimā hoti,||
paramena sati-nepakkena samannāgato cira-katam pi,||
cira-bhāsitam pi,||
saritā anussaritā.|| ||

Idaṁ vuccati bhikkhave, sati-balaṁ.|| ||

9. Katamañ ca bhikkhave, samādhi-balaṁ?|| ||

Idha, bhikkhave, vivicc'eva kāmehi,||
vivicca akusalehi dhammehi,||
sa-vitakkaṁ,||
sa-vicāraṁ,||
viveka-jaṁ pīti-sukhaṁ,||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

-◦-

Vitakka vicārānaṁ vūpasamā,||
ajjhattaṁ sampasādanaṁ,||
cetaso ekodi-bhāvaṁ,||
avitakkaṁ,||
avicāraṁ,||
samādhi-jaṁ pīti-sukhaṁ,||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

-◦-

Pītiyā ca virāgā,||
upekkhako ca viharati,||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yantaṁ ariyā āvikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

-◦-

Sukhassa ca pahānā,||
dukkhassa ca pahānā,||
pubb'eva somanassa-domanassānaṁ atthaṅgamā,||
adukkha-m-asukhaṁ,||
upekkhā-sati-pārisuddhiṁ,||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ vuccati bhikkhave, samādhi-balaṁ.|| ||

10. Katamañ ca bhikkhave, paññā-balaṁ?|| ||

Idha, bhikkhave, ariya-sāvako paññavā hoti,||
uday'attha-gāminiyā paññāya,||
samannāgato ariyāya nibbedhi-kāya,||
sammā dukkha-k-khaya-gāminiyā.|| ||

Idaṁ vuccati bhikkhave, paññā-balaṁ.|| ||

Imāni kho bhikkhave, satta-balāni.

 


 

Saddhā-balaṁ viriya-balaṁ hiri ottappiyaṁ balaṁ||
Sati-balaṁ samādhi ca paññā ve sattamaṁ balaṁ.||
Etehi balavā bhikkhū sukhaṁ jīvatī paṇḍito.||
Yoniso vicine dhammaṁ paññāyatthaṁ vipassati.||
Pajjotass'eva Nibbānaṁ vimokkho hoti cetaso, ti.|| ||

 


Contact:
E-mail
Copyright Statement