Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo
Sutta 5
Sañchitta Dhana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Satt'imāni bhikkhave, dhanāni.|| ||
Katamāni satta?|| ||
Saddhā-dhanaṁ,||
sīla-dhanaṁ,||
hiri-dhanaṁ,||
ottappa-dhanaṁ,||
suta-dhanaṁ,||
cāga-dhanaṁ,||
paññā-dhanaṁ.|| ||
[5] Imāni kho bhikkhave, satta dhanānī' ti.|| ||
Saddhā-dhanaṁ sīla-dhanaṁ hiri ottappiyaṁ dhanaṁ||
Suta-dhanaṁ ca cāgo ca paññā ve sattamaṁ dhanaṁ.||
Yassa ete dhanā atthi itthiyā purisassa vā,||
Adāḷiddo ti taṁ āhu, amoghaṁ tassa jīvitaṁ.||
Tasmā saddhañ ca sīlañ ca, pasādaṁ Dhamma-dassanaṁ||
Anuyuñjetha medhāvī saraṁ Buddhāna-sāsanaṁ' ti.|| ||