Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo

Sutta 5

Sañchitta Dhana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][upal] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Satt'imāni bhikkhave, dhanāni.|| ||

Katamāni satta?|| ||

Saddhā-dhanaṁ,||
sīla-dhanaṁ,||
hiri-dhanaṁ,||
ottappa-dhanaṁ,||
suta-dhanaṁ,||
cāga-dhanaṁ,||
paññā-dhanaṁ.|| ||

[5] Imāni kho bhikkhave, satta dhanānī' ti.|| ||

 


 

Saddhā-dhanaṁ sīla-dhanaṁ hiri ottappiyaṁ dhanaṁ||
Suta-dhanaṁ ca cāgo ca paññā ve sattamaṁ dhanaṁ.||
Yassa ete dhanā atthi itthiyā purisassa vā,||
Adāḷiddo ti taṁ āhu, amoghaṁ tassa jīvitaṁ.||
Tasmā saddhañ ca sīlañ ca, pasādaṁ Dhamma-dassanaṁ||
Anuyuñjetha medhāvī saraṁ Buddhāna-sāsanaṁ' ti.|| ||

 


Contact:
E-mail
Copyright Statement