Aṅguttara Nikāya
Sattaka Nipāta
Sutta 6
Vitthata Dhana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.||
Bhagavā etad avoca:|| ||
"Satt'imāni bhikkhave, dhanāni.|| ||
Katamāni satta?|| ||
Saddhā-dhanaṁ,||
sīla-dhanaṁ,||
hiri-dhanaṁ,||
ottappa-dhanaṁ,||
suta-dhanaṁ,||
cāga-dhanaṁ,||
paññā-dhanaṁ.|| ||
§
(1) Katamañ ca bhikkhave, saddhā-dhanaṁ?|| ||
Idha, bhikkhave,||
ariya-sāvako saddho hoti.|| ||
Saddahati Tathāgatassa bodhiṁ:||
iti pi so Bhagavā,||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathi,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā" ti|| ||
Idaṁ vuccati bhikkhave, saddhā-dhanaṁ.|| ||
■
(2) Katamañ ca bhikkhave, sīla-dhanaṁ?|| ||
Idha, bhikkhave,||
ariya-sāvako pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||
Idaṁ vuccati bhikkhave, sīla-dhanaṁ.|| ||
■
(3) Katamañ ca bhikkhave, hiri-dhanaṁ?|| ||
Idha, bhikkhave,||
ariya-sāvako hirimā hoti.|| ||
Hiriyati kāya-du-c-caritena||
vacī-du-c-caritena,||
mano-du-c-caritena,||
hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Idaṁ vuccati bhikkhave, hiri-dhanaṁ.|| ||
■
(4) Katamañ ca bhikkhave, ottappa-dhanaṁ?|| ||
Idha, bhikkhave, ariya-sāvako ottapī hoti.|| ||
Ottapati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
ottapati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Idaṁ vuccati bhikkhave, ottappa-dhanaṁ.|| ||
■
(5) Katamañ ca bhikkhave, suta-dhanaṁ?|| ||
Idha, bhikkhave, ariya-sāvako bahu-s-suto hoti suta-dharo suta-sannicayo.|| ||
Ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā,||
pariyosāna-kalyāṇā,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ,||
Brahma-cariyaṁ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti,||
dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭiyā suppaṭi-viddhā.|| ||
Idaṁ vuccati bhikkhave, suta-dhanaṁ.|| ||
■
(6) Katamañ ca bhikkhave, cāga-dhanaṁ?|| ||
Idha, bhikkhave, ariya-sāvako vigata-mala maccherena cetasā agāraṁ ajjhā-vasati,||
mutta-cāgo payata-pāṇī vossagga-rato yāva yogo dāna-saṁvihāga-rato.|| ||
Idaṁ vuccati bhikkhave, cāga-dhanaṁ.|| ||
■
(7) Katamañ ca bhikkhave, paññā-dhanaṁ?|| ||
Idha, bhikkhave, ariya-sāvako paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya gāminiyā.|| ||
Idaṁ vuccati bhikkhave, paññā-dhanaṁ.|| ||
Imāni kho bhikkhave, satta dhanānī" ti.|| ||
Saddhā-dhanaṁ sīla-dhanaṁ hiri ottappiyaṁ dhanaṁ||
Suta-dhanaṁ ca cāgo ca paññā ce sattamaṁ dhanaṁ.|| ||
Yassa ete dhanā atthi itthiyā purisassa vā||
Adaḷiddoti taṁ āhu amoghaṁ tassa jīvitaṁ.|| ||
Tasmā saddhañca sīlañca pasādaṁ Dhamma-dassanaṁ||
Anuyuñjetha medhāvi saraṁ Buddhāna sāsananti.|| ||