Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Sutta 6

Vitthata Dhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts][than][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:||
Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.||
Bhagavā etad avoca:|| ||

"Satt'imāni bhikkhave, dhanāni.|| ||

Katamāni satta?|| ||

Saddhā-dhanaṃ,||
sīla-dhanaṃ,||
hiri-dhanaṃ,||
ottappa-dhanaṃ,||
suta-dhanaṃ,||
cāga-dhanaṃ,||
paññā-dhanaṃ.|| ||

 

§

 

(1) Katamañ ca bhikkhave, saddhā-dhanaṃ?|| ||

Idha, bhikkhave,||
ariya-sāvako saddho hoti.|| ||

Saddahati Tathāgatassa bodhiṃ:||
iti pi so Bhagavā,||
arahaṃ,||
Sammā Sambuddho,||
vijjā-caraṇa sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathi,||
Satthā deva-manussānaṃ,||
Buddho,||
Bhagavā" ti|| ||

Idaṃ vuccati bhikkhave, saddhā-dhanaṃ.|| ||

(2) Katamañ ca bhikkhave, sīla-dhanaṃ?|| ||

Idha, bhikkhave,||
ariya-sāvako pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave, sīla-dhanaṃ.|| ||

(3) Katamañ ca bhikkhave, hiri-dhanaṃ?|| ||

Idha, bhikkhave,||
ariya-sāvako hirimā hoti.|| ||

Hiriyati kāya-du-c-caritena||
vacī-du-c-caritena,||
mano-du-c-caritena,||
hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||

Idaṃ vuccati bhikkhave, hiri-dhanaṃ.|| ||

(4) Katamañ ca bhikkhave, ottappa-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako ottapī hoti.|| ||

Ottapati kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||

Idaṃ vuccati bhikkhave, ottappa-dhanaṃ.|| ||

(5) Katamañ ca bhikkhave, suta-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako bahu-s-suto hoti suta-dharo suta-sanni-cayo.|| ||

Ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā,||
pariyosāna-kalyāṇā,||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti,||
dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭiyā suppaṭi-viddhā.|| ||

Idaṃ vuccati bhikkhave, suta-dhanaṃ.|| ||

(6) Katamañ ca bhikkhave, cāga-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako vigata-mala maccherena cetasā agāraṃ ajjhā-vasati,||
mutta-cāgo payata-pāṇī vossagga-rato yāva yogo dāna-saṃvihāga-rato.|| ||

Idaṃ vuccati bhikkhave, cāga-dhanaṃ.|| ||

(7) Katamañ ca bhikkhave, paññā-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya gāminiyā.|| ||

Idaṃ vuccati bhikkhave, paññā-dhanaṃ.|| ||

Imāni kho bhikkhave, satta dhanānī" ti.|| ||

 


 

Saddhā-dhanaṃ sīla-dhanaṃ hiri ottappiyaṃ dhanaṃ||
Suta-dhanaṃ ca cāgo ca paññā ce sattamaṃ dhanaṃ.|| ||

Yassa ete dhanā atthi itthiyā purisassa vā||
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.|| ||

Tasmā saddhañca sīlañca pasādaṃ Dhamma-dassanaṃ||
Anuyuñjetha medhāvi saraṃ Buddhāna sāsananti.|| ||

 


Contact:
E-mail
Copyright Statement