Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
1. Dhana Vaggo

Sutta 7

Uggo Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][pts][than][upal] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Uggo rāja-mahā-matto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Uggo rāja-mahā-matto Bhagavantaṁ etad avoca:|| ||

"Acchariyaṁ bhante,||
ababhūtaṁ bhante,||
yāva aḍḍho c'āyaṁ bhante,||
Migāro Rohaṇeyyo yāva maha-d-dhano yāva mahā-bhogo" ti.|| ||

[7] "Kīva aḍḍhā pan'Ugga,||
Migāro Rohaṇeyyo kīva maha-d-dhano kīva mahā-bhogo" ti?|| ||

"Sataṁ bhante,||
sahassānaṁ hiraññassa,||
ko pana vādo rūpiyassā" ti?|| ||

"Atthi kho etaṁ Ugga dhanaṁ,||
n'etaṁ n'atthiti vadāmi.|| ||

Tañ ca kho etaṁ Ugga,||
dhanaṁ sādhāraṇaṁ agginā udakena rājūhi corehi appiyehi dāyādehi.|| ||

Satta kho imāni Ugga,||
dhanāni asādhāranāni agginā udakena rājūhī corehi appiyehi dāyādehi.|| ||

Katamāni satta?|| ||

Saddhā-dhanaṁ,||
sīla-dhanaṁ,||
hiri-dhanaṁ,||
ottappa-dhanaṁ,||
suta-dhanaṁ,||
cāga-dhanaṁ,||
paññā-dhanaṁ.|| ||

Imāni kho Ugga,||
satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi" ti.|| ||

 

Saddhā-dhanaṁ sīla-dhanaṁ hiri ottappiyaṁ dhana||
Suta-dhanaṁ ca cāgo ca paññā ce sattama dhanaṁ.|| ||

Yassa ete dhanā atthi itthiyā purisassa vā||
Save maha-d-dhano loke ajeyyo devamānuse.|| ||

Tasmā saddhañca sīlañca pasādaṁ Dhamma-dassanaṁ||
Anuyuñjetha medhāvi saraṁ Buddhāna sāsanan ti.|| ||

 


Contact:
E-mail
Copyright Statement