Aṅguttara Nikāya
Sattaka Nipāta
1. Dhana Vaggo
Sutta 7
Uggo Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][upal] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Uggo rāja-mahā-matto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Uggo rāja-mahā-matto Bhagavantaṁ etad avoca:|| ||
"Acchariyaṁ bhante,||
ababhūtaṁ bhante,||
yāva aḍḍho c'āyaṁ bhante,||
Migāro Rohaṇeyyo yāva maha-d-dhano yāva mahā-bhogo" ti.|| ||
[7] "Kīva aḍḍhā pan'Ugga,||
Migāro Rohaṇeyyo kīva maha-d-dhano kīva mahā-bhogo" ti?|| ||
"Sataṁ bhante,||
sahassānaṁ hiraññassa,||
ko pana vādo rūpiyassā" ti?|| ||
"Atthi kho etaṁ Ugga dhanaṁ,||
n'etaṁ n'atthiti vadāmi.|| ||
Tañ ca kho etaṁ Ugga,||
dhanaṁ sādhāraṇaṁ agginā udakena rājūhi corehi appiyehi dāyādehi.|| ||
Satta kho imāni Ugga,||
dhanāni asādhāranāni agginā udakena rājūhī corehi appiyehi dāyādehi.|| ||
Katamāni satta?|| ||
Saddhā-dhanaṁ,||
sīla-dhanaṁ,||
hiri-dhanaṁ,||
ottappa-dhanaṁ,||
suta-dhanaṁ,||
cāga-dhanaṁ,||
paññā-dhanaṁ.|| ||
Imāni kho Ugga,||
satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi" ti.|| ||
Saddhā-dhanaṁ sīla-dhanaṁ hiri ottappiyaṁ dhana||
Suta-dhanaṁ ca cāgo ca paññā ce sattama dhanaṁ.|| ||
Yassa ete dhanā atthi itthiyā purisassa vā||
Save maha-d-dhano loke ajeyyo devamānuse.|| ||
Tasmā saddhañca sīlañca pasādaṁ Dhamma-dassanaṁ||
Anuyuñjetha medhāvi saraṁ Buddhāna sāsanan ti.|| ||