Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
1. Dhana Vaggo

Sutta 8

Satta Saṇyojana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[7]

[1][pts][upal] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Satt'imāni bhikkhave, saṁyojanānī.|| ||

Katamāni satta?|| ||

Anunaya-saṁyojanaṁ,||
paṭigha-saṁyojanaṁ,||
diṭṭhi-saṁyojanaṁ,||
vicikicchā-saṁyojanaṁ,||
māna-saṁyojanaṁ,||
bhava-rāga-saṁyojanaṁ,||
avijjā-saṁyojanaṁ.|| ||

Imāni kho bhikkhave satta saṁyojanānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement