Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga
Sutta 12
Anusaya-p-Pahāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sattannaṁ bhikkhave anusayānaṁ pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
§
Katamesaṁ sattannaṁ?|| ||
Kāmā-rāg-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Paṭighā'nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Diṭṭhā'nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Vicikicchā'nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Mān-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Bhava-rāg-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||
■
Avijjā'nusayassa pahānāya mucchedāya Brahma-cariyaṁ vussati.|| ||
■
Imesaṁ kho bhikkhave,||
sattannaṁ anusayānaṁ pahānāya samucchodāya Brahma-cariyaṁ vussati.|| ||
Yato ca kho bhikkhave,||
bhikkhuno kāmā-rāg-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhūno paṭigh-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno diṭṭh'ānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno vicikicch-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno mān-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno bhava-rāg-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||
■
yato ca kho bhikkhave,||
bhikkhuno avijj-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vattukato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Ayaṁ vuccati bhikkhave bhikkhu niranusayo acchecchi taṇhaṁ vāvattayi saṁyojanaṁ sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||