Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 12

Anusaya-p-Pahāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[9]

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sattannaṁ bhikkhave anusayānaṁ pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

 

§

 

Katamesaṁ sattannaṁ?|| ||

Kāmā-rāg-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

Paṭighā'nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

Diṭṭhā'nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

Vicikicchā'nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

Mān-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

Bhava-rāg-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṁ vussati.|| ||

Avijjā'nusayassa pahānāya mucchedāya Brahma-cariyaṁ vussati.|| ||

Imesaṁ kho bhikkhave,||
sattannaṁ anusayānaṁ pahānāya samucchodāya Brahma-cariyaṁ vussati.|| ||

Yato ca kho bhikkhave,||
bhikkhuno kāmā-rāg-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhūno paṭigh-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno diṭṭh'ānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno vicikicch-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno mān-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno bhava-rāg-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno avijj-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vattukato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||

Ayaṁ vuccati bhikkhave bhikkhu niranusayo acchecchi taṇhaṁ vāvattayi saṁyojanaṁ sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement