Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 12

Anusaya-p-Pahāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[9]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sattannaṃ bhikkhave anusayānaṃ pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

 

§

 

Katamesaṃ sattannaṃ?|| ||

Kāmā-rāg-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Paṭighā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Diṭṭhā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Vicikicchā'nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Mān-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Bhava-rāg-ā-nusayassa pahānāya samucchedāya Brahma-cariyaṃ vussati.|| ||

Avijjā'nusayassa pahānāya mucchedāya Brahma-cariyaṃ vussati.|| ||

Imesaṃ kho bhikkhave,||
sattannaṃ anusayānaṃ pahānāya samucchodāya Brahma-cariyaṃ vussati.|| ||

Yato ca kho bhikkhave,||
bhikkhuno kāmā-rāg-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhūno paṭigh-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno diṭṭh'ānusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno vicikicch-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno mān-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno bhava-rāg-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo,|| ||

yato ca kho bhikkhave,||
bhikkhuno avijj-ā-nusayo pahīno hoti ucchinna-mūlo tālā-vattukato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Ayaṃ vuccati bhikkhave bhikkhu niranusayo acchecchi taṇhaṃ vāvattayi saṃyojanaṃ sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement