Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga

Sutta 16

Anicc'ānupassī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

[1][pts] EVAṀ ME SUTAṀ.

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:

"Bhikkhavo" ti.

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṁ khayā ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṁ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

3. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivita-pariyādānañ ca.|| ||

Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhi neyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ orambhā- [14] giyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||

Ayaṁ tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyi hoti.|| ||

Ayaṁ catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyi hoti.|| ||

Ayaṁ pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra-parinibbāyi hoti.|| ||

Ayaṁ chaṭṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmi.|| ||

Ayaṁ bhikkhave, sattamo puggalo āhuneyyo, pāhuneyyo dakkhinayyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

 


Contact:
E-mail
Copyright Statement