Aṅguttara Nikāya
Sattaka Nipāta
2. Anusaya Vagga
Sutta 16
Anicc'ānupassī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:
"Bhikkhavo" ti.
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.
Bhagavā etad avoca:|| ||
"Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Katame satta?|| ||
2. Idha, bhikkhave, ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So āsavānaṁ khayā ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
■
3. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
Tassa apubbaṁ acarimaṁ āsava-pariyādānañ ca hoti jivita-pariyādānañ ca.|| ||
Ayaṁ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhi neyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
■
4. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ orambhā- [14] giyānaṁ saṁyojanānaṁ parikkhayā antarā-parinibbāyī hoti.|| ||
Ayaṁ tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
■
5. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca-parinibbāyi hoti.|| ||
Ayaṁ catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
■
6. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyi hoti.|| ||
Ayaṁ pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
■
7. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra-parinibbāyi hoti.|| ||
Ayaṁ chaṭṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
■
8. Puna ca paraṁ bhikkhave, idh'ekacco puggalo sabba-saṅkhāresu anicc'ānupassī viharati anicca-saññī anicca-paṭisaṁvedī satataṁ samitaṁ abbokiṇṇaṁ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||
So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti Akaniṭṭha-gāmi.|| ||
Ayaṁ bhikkhave, sattamo puggalo āhuneyyo, pāhuneyyo dakkhinayyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||