Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
3. Vajjī Vagga

Sutta 19

Sārandada Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Sārandade cetiye.|| ||

Atha kho sambhahulā Licchavī yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upa saṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho te Licchavī Bhagavā etad avoca:|| ||

"Satta vo Licchavī,||
aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhūkaṁ manasi karotha,||
bhāsissāmiti."|| ||

"Evaṁ bhante" ti kho te Licchavī Bhagavato paccassosu1.|| ||

Bhagavā etad avoca:|| ||

"Katame ca Licchavī satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca Licchavī,||
Vajjī abhiṇhaṁ sannipātā bhavissanti sannipāta-bahulā,||
vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca Licchavī,||
Vajjī samaggā sanni-patissantī,||
samaggā vuṭṭhahissanti,||
samaggā Vajjī-karaṇīyāni karissanti,||
vudhi yeva Licchavī Vajjinaṁ pāṭikkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajjī apaññattaṁ na paññāpessanti,||
paññattaṁ na samucchindissanti,||
yathā paññatte porāṇe Vajji-dhamme samādāya vattissanti,||
vuddhi yeva Licchavī Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajjī ye te Vajjīnaṁ Vajjimahallakā,||
te sakkarissanti,||
garu-karissanti,||
mānessanti,||
pūjessanti,||
tesañ ca sotabbaṁ maññissanti,||
vuddhi yeva Licchavī,||
Vajjinaṁ pāṭikaṅkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajji yā tā kulitthiyo kulakumāriyo,||
tā na okassa1 pasayha vāsessanti,||
vuddhi yeva Licchavī,||
Vajjinaṁ pāṭikaṅkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkarissanti,||
garu-karissanti,||
mānessanti.|| ||

Pūjessanti, tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpessanti,||
vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca Licchavī,||
Vajjīnaṁ Arahantesu dhammikā rakkhāvaraṇaguttī susaṁvihitā bhavissati:|| ||

"Kinti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyunti" vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭiṅkhā no parihānī.|| ||

Yāvakīvañ ca Licchavī,||
ime satta aparihāniyā dhammā Vajjisu ṭhassanti,||
imesu ca sattasu aparihānīyesu dhammesu Vajji sandissanti,||
vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭikaṅkhā no parihānī ti.|| ||

 


Contact:
E-mail
Copyright Statement