Aṅguttara Nikāya
Sattaka Nipāta
3. Vajjī Vagga
Sutta 19
Sārandada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Sārandade cetiye.|| ||
Atha kho sambhahulā Licchavī yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upa saṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho te Licchavī Bhagavā etad avoca:|| ||
"Satta vo Licchavī,||
aparihāniye dhamme desessāmi.|| ||
Taṁ suṇātha,||
sādhūkaṁ manasi karotha,||
bhāsissāmiti."|| ||
"Evaṁ bhante" ti kho te Licchavī Bhagavato paccassosu1.|| ||
Bhagavā etad avoca:|| ||
"Katame ca Licchavī satta aparihānīyā dhammā?|| ||
Yāva kīvañ ca Licchavī,||
Vajjī abhiṇhaṁ sannipātā bhavissanti sannipāta-bahulā,||
vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||
■
Yāva kīvañ ca Licchavī,||
Vajjī samaggā sanni-patissantī,||
samaggā vuṭṭhahissanti,||
samaggā Vajjī-karaṇīyāni karissanti,||
vudhi yeva Licchavī Vajjinaṁ pāṭikkhā no parihāni.|| ||
■
Yāvakīvañ ca Licchavī,||
Vajjī apaññattaṁ na paññāpessanti,||
paññattaṁ na samucchindissanti,||
yathā paññatte porāṇe Vajji-dhamme samādāya vattissanti,||
vuddhi yeva Licchavī Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||
■
Yāvakīvañ ca Licchavī,||
Vajjī ye te Vajjīnaṁ Vajjimahallakā,||
te sakkarissanti,||
garu-karissanti,||
mānessanti,||
pūjessanti,||
tesañ ca sotabbaṁ maññissanti,||
vuddhi yeva Licchavī,||
Vajjinaṁ pāṭikaṅkhā no parihāni.|| ||
■
Yāvakīvañ ca Licchavī,||
Vajji yā tā kulitthiyo kulakumāriyo,||
tā na okassa1 pasayha vāsessanti,||
vuddhi yeva Licchavī,||
Vajjinaṁ pāṭikaṅkhā no parihāni.|| ||
■
Yāvakīvañ ca Licchavī,||
Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkarissanti,||
garu-karissanti,||
mānessanti.|| ||
Pūjessanti, tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpessanti,||
vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||
■
Yāva kīvañ ca Licchavī,||
Vajjīnaṁ Arahantesu dhammikā rakkhāvaraṇaguttī susaṁvihitā bhavissati:|| ||
"Kinti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyunti" vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭiṅkhā no parihānī.|| ||
■
Yāvakīvañ ca Licchavī,||
ime satta aparihāniyā dhammā Vajjisu ṭhassanti,||
imesu ca sattasu aparihānīyesu dhammesu Vajji sandissanti,||
vuddhi yeva Licchavī,||
Vajjīnaṁ pāṭikaṅkhā no parihānī ti.|| ||