Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo
Sutta 20
Vassakāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati,||
Gijjhakūṭe pabbate.|| ||
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto Vajjī abhiyātukāmo hoti.|| ||
So evam āha:|| ||
'Ahaṁ ime Vajjī evaṁ mahiddhike evaṁ mah-ā-nubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anaya-vyasanaṁ āpādessāmī Vajjī' ti.|| ||
Atha kho rājā Māgadho Ajātasattu Vedehi-putto Vassakāraṁ brāhmaṇaṁ Maga-dhamahāmattaṁ āmantesi:|| ||
'Ehi tvaṁ brāhmaṇa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha:|| ||
"Rājā bhante Māgadho Ajātasattu Vedehi-putto Bhagavato pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī' ti.|| ||
Evañ ca vadehi:|| ||
Rājā bhante Māgadho Ajātasattu Vedehi-putto Vajjī abhiyātukāmo.|| ||
So evam āha:|| ||
"Ahaṁ ime Vajjī evaṁ mahiddhike||
evaṁ mah-ā-nubhāve ucchejjissāmi Vajjī||
vināsessāmi Vajjī||
anaya-vyasanaṁ [18] āpādessāmi Vajjī' ti.|| ||
Yathā Bhagavā vyākararoti||
taṁ sādhukaṁ uggavetvā mama āroceyyāsī.|| ||
Na hi Tathāgatā vitathaṁ bhaṇantī" ti.|| ||
'Evaṁ bho' ti kho Vassakāro brāhmaṇo Maga-dhamahāmatto rañño Māgadhassa Ajātasatutussa Vedehiputtassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisīnno kho Vassakāro brāhmaṇo Maga-dhamahāmatto Bhagavantaṁ etad avoca:|| ||
Rājā bho Gotama Māgadho Ajātasattu Vedehi-putto bhoto Gotamassa pāde sirasā vandati,||
appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati evañ ca vadeti.|| ||
Rājā bho gota,||
Māgadho Ajātasattu Vedehi-putto Vajjī abhiyātukāmo.|| ||
So evam āha:|| ||
Ahaṁ ime Vajjī evaṁ mahiddhike evaṁ mah-ā-nubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anaya-vyasanaṁ āpādessāmi Vajjī ti.|| ||
2. Tena kho pana samayen'āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ vijayamāno.|| ||
Atha kho Bhagavā āyasmantaṁ Ānanda āmantesi:|| ||
Kinti te Ānanda sutaṁ||
Vajjī abhiṇhaṁ sannipāta bahulā ti?|| ||
Sutaṁ me taṁ bhante,||
'Vajjī abhiṇhaṁ sannipātā sannipāta-bahulā' ti.|| ||
Yāva kīvañ ca Ānanda,||
Vajjī abhiṇhaṁ sannipātā bhavissanti sannipāta-bahulā,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Kinti te Ānanda, sutaṁ,||
'Vajjī samaggā sannipatanti,||
samaggā vuṭṭhabhanti,||
samaggā Vajjīkaraṇīyāni karontī' ti?|| ||
Sutaṁ me taṁ bhante,||
'Vajjī samggā sannipatanti,||
samaggā vuṭṭhabhanti,||
samaggā Vajjīkaraṇīyāni karontī' ti.|| ||
Yāvakīvañ ca Ānanda,||
Vajjī samaggā sanni-patissanti,||
samaggā [19] vuṭṭhahisnti,||
samaggā Vajjīkaraṇīyāni karissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Kinti te Ānanda, suta||
'Vajjī apaññattaṁ na paññapenti,||
paññattaṁ na samucchindanti,||
yathā paññatte porāṇe Vajjīdhamme samādāyā vattantī' ti?|| ||
Sutaṁ me taṁ bhante,||
'Vajjī na paññāpenti,||
paññattaṁ na samucchindanti,||
yathā paññatte porāṇe Vajjīdhamme samādāyā vattantī' ti.|| ||
Yāva kīvañ ca Ānanda,||
Vajjī apaññattaṁ na paññāpessanti,||
paññatta na samucachindissanti,||
yathā paññatte porāṇe Vajjīdhamme samādāya vattissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Kinti te Ānanda, sutaṁ||
'Vajjī, ye te Vajjīnaṁ Vajjīmahallakā,||
te sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca sotabbaṁ maññantī' ti?|| ||
Sutaṁ me taṁ bhante,||
'Vajjī, ye te Vajjīnaṁ Vajjīmahallakā,||
te sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca sotabbaṁ maññantī' ti.|| ||
Yāvakīvañ ca Ānanda,||
Vajjī, ye te Vajjīnaṁ Vajjīmahallakā,||
te sakkarissanti garu-karissanti mānessanti pūjessanti||
tesañ ca sotabbaṁ maññissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Kinti te Ānanda, sutaṁ||
'Vajjī, yā tā kulitthiyo kulakumāriyo,||
tā na okkassa pasayha vāsentī' ti?|| ||
Sutaṁ me taṁ bhante,||
'Vajjī, yā taṁ kulitthiyo kulakumāriyo,||
tā na okkassa pasayha vāsentī' ti.|| ||
Yāva kīvañ ca Ānanda,||
Vajjī, yā tā kulittiyo kulakumāriyo,||
tā na okkassa pasayha vāsessantī,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Kinti te Ānanda, sutaṁ||
'Vajjī, yāni tāni Vajjīnaṁ Vajjīcetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkaronti garu-karonti mānenti pūjentī||
tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpentī' ti?|| ||
Sutaṁ me taṁ bhante,||
'Vajjī, yāni tāni Vajjītaṁ Vajjīcetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkaronti garu-karonti mānenti pūjenti||
tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpentī' ti.|| ||
Yāvakīvañ ca Ānanda,||
Vajjī, [20] yāni tāni Vajjīnaṁ Vajjīcetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkarissanti garu-karissanti mānessanti pūjessanti||
tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpessanti,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Kinti te Ānanda, sutaṁ||
'Vajjīnaṁ Arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā:||
"Kinti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyun"' ti?|| ||
Sutaṁ me taṁ bhante||
'Vajjīnaṁ Arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā:||
"Kinti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyu"' ti.|| ||
Yāvakīvañ ca Ānanda,||
Vajjīnaṁ Arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā:||
"Kinti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyun" ti||
vuddhi yeva Ānanda||
Vajjīnaṁ pāṭikaṅkhā,||
no parihānī ti.|| ||
3. Atha kho Bhagavā Vassakāraṁ brāhmaṇaṁ Maghadhamahāmattaṁ āmantesi:|| ||
Ekam idāhaṁ brāhmaṇa,||
samayaṁ Vesāliyaṁ viharāmi Sārandade cetiye,||
tatrāhaṁ Vajjīnaṁ ime satta aparihāniye dhamme desesiṁ.|| ||
Yāva kīvañ ca brāhmaṇa,||
ime satta aparihāniyā dhammā Vajjīsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu Vajjī sandissanti,||
vuddhi yeva brāhmaṇa,||
Vajjīnaṁ pāṭikaṅkhā,||
no parihānī ti.|| ||
4. Evaṁ vutte Vassakāro brāhmaṇo Maga-dhamahāmatto Bhagavantaṁ etad avoca:|| ||
'Eka-m-ekena pi bho Gotama,||
aparihānīyena dhammena samannāgatānaṁ Vajjīnaṁ,||
vuddhi yeva pāṭikaṅkhā,||
no parihāni,||
ko pana vādo sattahi aparihānīyehi dhammehi?|| ||
Akaraṇīyā ca bho Gotama,||
Vajjī raññā Māgadhena Ajātasattunā Vedehiputtena,||
yad idaṁ yuddhassa,||
aññatra [21] upalāpanā aññatra mithubhedā.|| ||
Handa ca dāni mayaṁ bho Gotama gacchāma,||
bahu-kiccā mayaṁ bahūkaraṇiyā' ti.|| ||
'Yassa dāni tvaṁ brāhmaṇa,||
kālaṁ maññasī' ti.|| ||
Atha kho Vassakāro brāhmaṇo Magadhamavāmatto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmi ti.|| ||