Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 20

Vassakāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[17]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati,||
Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto Vajjī abhiyātukāmo hoti.|| ||

So evam āha:|| ||

'Ahaṃ ime Vajjī evaṃ mahiddhike evaṃ mah-ā-nubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anaya-vyasanaṃ āpādessāmī Vajjī' ti.|| ||

Atha kho rājā Māgadho Ajātasattu Vedehi-putto Vassakāraṃ brāhmaṇaṃ Maga-dhamahāmattaṃ āmantesi:|| ||

'Ehi tvaṃ brāhmaṇa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda,||
appābādhaṃ appātaṇkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha:|| ||

"Rājā bhante Māgadho Ajātasattu Vedehi-putto Bhagavato pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī' ti.|| ||

Evañ ca vadehi:|| ||

Rājā bhante Māgadho Ajātasattu Vedehi-putto Vajjī abhiyātukāmo.|| ||

So evam āha:|| ||

"Ahaṃ ime Vajjī evaṃ mahiddhike||
evaṃ mah-ā-nubhāve ucchejjissāmi Vajjī||
vināsessāmi Vajjī||
anaya-vyasanaṃ [18] āpādessāmi Vajjī' ti.|| ||

Yathā Bhagavā vyākararoti||
taṃ sādhukaṃ uggavetvā mama āroceyyāsī.|| ||

Na hi Tathāgatā vitathaṃ bhaṇantī" ti.|| ||

'Evaṃ bho' ti kho Vassakāro brāhmaṇo Maga-dhamahāmatto rañño Māgadhassa Ajātasatutussa Vedehiputtassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisīnno kho Vassakāro brāhmaṇo Maga-dhamahāmatto Bhagavantaṃ etad avoca:|| ||

Rājā bho Gotama Māgadho Ajātasattu Vedehi-putto bhoto Gotamassa pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati evañ ca vadeti.|| ||

Rājā bho gota,||
Māgadho Ajātasattu Vedehi-putto Vajjī abhiyātukāmo.|| ||

So evam āha:|| ||

Ahaṃ ime Vajjī evaṃ mahiddhike evaṃ mah-ā-nubhāve ucchejjissāmi Vajjī vināsessāmi Vajjī anaya-vyasanaṃ āpādessāmi Vajjī ti.|| ||

2. Tena kho pana samayen'āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vijayamāno.|| ||

Atha kho Bhagavā āyasmantaṃ Ānanda āmantesi:|| ||

Kinti te Ānanda sutaṃ||
Vajjī abhiṇhaṃ sannipāta bahulā ti?|| ||

Sutaṃ me taṃ bhante,||
'Vajjī abhiṇhaṃ sannipātā sannipāta-bahulā' ti.|| ||

Yāva kīvañ ca Ānanda,||
Vajjī abhiṇhaṃ sannipātā bhavissanti sannipāta-bahulā,||
vuddhi yeva Ānanda,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Kinti te Ānanda, sutaṃ,||
'Vajjī samaggā sannipatanti,||
samaggā vuṭṭhabhanti,||
samaggā Vajjīkaraṇīyāni karontī' ti?|| ||

Sutaṃ me taṃ bhante,||
'Vajjī samggā sannipatanti,||
samaggā vuṭṭhabhanti,||
samaggā Vajjīkaraṇīyāni karontī' ti.|| ||

Yāvakīvañ ca Ānanda,||
Vajjī samaggā sanni-patissanti,||
samaggā [19] vuṭṭhahisnti,||
samaggā Vajjīkaraṇīyāni karissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Kinti te Ānanda, suta||
'Vajjī apaññattaṃ na paññapenti,||
paññattaṃ na samucchindanti,||
yathā paññatte porāṇe Vajjīdhamme samādāyā vattantī' ti?|| ||

Sutaṃ me taṃ bhante,||
'Vajjī na paññāpenti,||
paññattaṃ na samucchindanti,||
yathā paññatte porāṇe Vajjīdhamme samādāyā vattantī' ti.|| ||

Yāva kīvañ ca Ānanda,||
Vajjī apaññattaṃ na paññāpessanti,||
paññatta na samucachindissanti,||
yathā paññatte porāṇe Vajjīdhamme samādāya vattissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Kinti te Ānanda, sutaṃ||
'Vajjī, ye te Vajjīnaṃ Vajjīmahallakā,||
te sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca sotabbaṃ maññantī' ti?|| ||

Sutaṃ me taṃ bhante,||
'Vajjī, ye te Vajjīnaṃ Vajjīmahallakā,||
te sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca sotabbaṃ maññantī' ti.|| ||

Yāvakīvañ ca Ānanda,||
Vajjī, ye te Vajjīnaṃ Vajjīmahallakā,||
te sakkarissanti garu-karissanti mānessanti pūjessanti||
tesañ ca sotabbaṃ maññissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Kinti te Ānanda, sutaṃ||
'Vajjī, yā tā kulitthiyo kulakumāriyo,||
tā na okkassa pasayha vāsentī' ti?|| ||

Sutaṃ me taṃ bhante,||
'Vajjī, yā taṃ kulitthiyo kulakumāriyo,||
tā na okkassa pasayha vāsentī' ti.|| ||

Yāva kīvañ ca Ānanda,||
Vajjī, yā tā kulittiyo kulakumāriyo,||
tā na okkassa pasayha vāsessantī,||
vuddhi yeva Ānanda,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Kinti te Ānanda, sutaṃ||
'Vajjī, yāni tāni Vajjīnaṃ Vajjīcetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkaronti garu-karonti mānenti pūjentī||
tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpentī' ti?|| ||

Sutaṃ me taṃ bhante,||
'Vajjī, yāni tāni Vajjītaṃ Vajjīcetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkaronti garu-karonti mānenti pūjenti||
tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpentī' ti.|| ||

Yāvakīvañ ca Ānanda,||
Vajjī, [20] yāni tāni Vajjīnaṃ Vajjīcetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkarissanti garu-karissanti mānessanti pūjessanti||
tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpessanti,||
vuddhi yeva Ānanda,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Kinti te Ānanda, sutaṃ||
'Vajjīnaṃ Arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā:||
"Kinti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,||
āgatā ca Arahanto vijite phāsuṃ vihareyyun"' ti?|| ||

Sutaṃ me taṃ bhante||
'Vajjīnaṃ Arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā:||
"Kinti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,||
āgatā ca Arahanto vijite phāsuṃ vihareyyu"' ti.|| ||

Yāvakīvañ ca Ānanda,||
Vajjīnaṃ Arahantesu dhammikā rakkhāvaraṇagutti susaṃvihitā:||
"Kinti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,||
āgatā ca Arahanto vijite phāsuṃ vihareyyun" ti||
vuddhi yeva Ānanda||
Vajjīnaṃ pāṭikaṅkhā,||
no parihānī ti.|| ||

3. Atha kho Bhagavā Vassakāraṃ brāhmaṇaṃ Maghadhamahāmattaṃ āmantesi:|| ||

Ekam idāhaṃ brāhmaṇa,||
samayaṃ Vesāliyaṃ viharāmi Sārandade cetiye,||
tatrāhaṃ Vajjīnaṃ ime satta aparihāniye dhamme desesiṃ.|| ||

Yāva kīvañ ca brāhmaṇa,||
ime satta aparihāniyā dhammā Vajjīsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu Vajjī sandissanti,||
vuddhi yeva brāhmaṇa,||
Vajjīnaṃ pāṭikaṅkhā,||
no parihānī ti.|| ||

4. Evaṃ vutte Vassakāro brāhmaṇo Maga-dhamahāmatto Bhagavantaṃ etad avoca:|| ||

'Eka-m-ekena pi bho Gotama,||
aparihānīyena dhammena samannāgatānaṃ Vajjīnaṃ,||
vuddhi yeva pāṭikaṅkhā,||
no parihāni,||
ko pana vādo sattahi aparihānīyehi dhammehi?|| ||

Akaraṇīyā ca bho Gotama,||
Vajjī raññā Māgadhena Ajātasattunā Vedehiputtena,||
yad idaṃ yuddhassa,||
aññatra [21] upalāpanā aññatra mithubhedā.|| ||

Handa ca dāni mayaṃ bho Gotama gacchāma,||
bahu-kiccā mayaṃ bahūkaraṇiyā' ti.|| ||

'Yassa dāni tvaṃ brāhmaṇa,||
kālaṃ maññasī' ti.|| ||

Atha kho Vassakāro brāhmaṇo Magadhamavāmatto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmi ti.|| ||


Contact:
E-mail
Copyright Statement