Aṅguttara Nikāya
Sattaka Nipāta
3. Vajjī Vagga
Sutta 21
Bhikkhu Aparihānīya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Gijjhakuṭe pabbate.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Satta vo bhikkhave aparihāniye dhamme desissāmi.|| ||
Taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmi" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
2. "Katame ca bhikkhave satta aparihānīyā dhammā?|| ||
Yāva kīvañ ca bhikkhave,||
bhikkhū abhiṇhaṁ sannipātā bhavissanti,||
sannipāta-bahulā,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
bhikkhū samaggā sannipatissantī,||
samaggā vuṭṭhahissanti,||
samaggā Saṅgha-karaṇīyāni karissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
bhikkhū appaññattaṁ na paññāpessanti,||
paññattaṁ na samucchindissanti,||
yathā paññattesu sikkhā-padesu samādāya vattissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave bhikkhū ye te bhikkhū therā rattaññu cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,||
te sakkarissanti garu-karissanti mānessanti pūjessanati,||
tesañ ca sotabbaṁ maññissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāvakīvañ ca bhikkhave,||
bhikkhū uppannāya taṇhāya pono-b-bhavikāya na vasaṁ gacchissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
bhikkhu araññakesu sen'āsanesu sāpekkhā [22] bhavissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
bhikkhū paccattaṁ yeva satiṁ upaṭṭha-pessanti:|| ||
'Kinti anāgatā ca pesalā sabrahma-cārī āgaccheyyuṁ,||
āgatā ca pesalā sabrahma-cārī phāsuṁ vihareyyun' ti,|| ||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni" ti.|| ||