Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Sattaka Nipāta
3. Vajjī Vagga

Sutta 21

Bhikkhu Aparihānīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[21]

[1][pts][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Gijjhakuṭe pabbate.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Satta vo bhikkhave aparihāniye dhamme desissāmi.|| ||

Taṁ suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmi" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

2. "Katame ca bhikkhave satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhū abhiṇhaṁ sannipātā bhavissanti,||
sannipāta-bahulā,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhū samaggā sannipatissantī,||
samaggā vuṭṭhahissanti,||
samaggā Saṅgha-karaṇīyāni karissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhū appaññattaṁ na paññāpessanti,||
paññattaṁ na samucchindissanti,||
yathā paññattesu sikkhā-padesu samādāya vattissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ye te bhikkhū therā rattaññu cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,||
te sakkarissanti garu-karissanti mānessanti pūjessanati,||
tesañ ca sotabbaṁ maññissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāvakīvañ ca bhikkhave,||
bhikkhū uppannāya taṇhāya pono-b-bhavikāya na vasaṁ gacchissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhu araññakesu sen'āsanesu sāpekkhā [22] bhavissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave,||
bhikkhū paccattaṁ yeva satiṁ upaṭṭha-pessanti:|| ||

'Kinti anāgatā ca pesalā sabrahma-cārī āgaccheyyuṁ,||
āgatā ca pesalā sabrahma-cārī phāsuṁ vihareyyun' ti,|| ||

vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti,||
vuddi yeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni" ti.|| ||


Contact:
E-mail
Copyright Statement