Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo
Sutta 22
Dutiya Bhikkhū Aparihāniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satta vo bhikkhave,||
aparihānīye dhamme desissāmi.|| ||
Taṁ sunātha||
sādhukaṁ||
manasi-karotha||
bhāsissāmi ti.
'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Katame ca bhikkhave,||
satta aparihānīyā dhammā?|| ||
Yāva kīvañ ca bhikkhave,||
bhikkhū na kamm'ārāmā bhavissanti,||
na kamm'ārāmataṁ anuyuttā,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā no parihāni.|| ||
Yāva kīvañ ca bhikkhave,||
bhikkhū na bhass'ārāmā bhavissanti;|| ||
yāva kīvañ ca bhikkhave,||
bhikkhū na nidd-ā-rāmā bhavissanti;|| ||
yāva kīvañ ca bhikkhave,||
bhikkhū na saṅgaṇ'ik-ā-rāmā bhavissanti;|| ||
yāva kīvañ ca bhikkhave,||
bhikkhū na pāpicchā bhavissanti;|| ||
yāva kīvañ ca bhikkhave,||
bhikkhū pāpikānaṁ icchānaṁ vasaṁ gatā bhavissanti;|| ||
yāva kīvañ ca bhikkhave,||
bhikkhū na pāpa-mittā bhavissanti||
na pāpa-sahāyā||
na pāpa-sampavaṅkā bhavissanti;|| ||
yāva kīvañ ca bhikkhave,||
bhikkhu na oramatta-kena visesādhi-gamena antarā-vosānaṁ āpajji-s-santi,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā no parihānī.|| ||
Yāva kīvañ ca bhikkhave,||
ime satta aparihānīyā dhammā bhikkhūsu ṭhassantī,||
imesu ca sattasu aparihānīyesu dhammesu bhikkhu sandissanti,||
vuddhi yeva bikkhave,||
bhikkhūnaṁ pāṭikaṅkhā no parihānī ti.