Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo
Sutta 23
Tatiya Bhikkhū Aparihāniya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Satta vo bhikkhave,||
aparihānīye dhamme desissāmi.|| ||
Taṁ sunātha||
sādhukaṁ||
manasi-karotha||
bhāsissāmi ti.
'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[23] 2. Katame ca bhikkhave, satta aparihānīyā dhammā?|| ||
Yāva kīvañ ca bhikkhave, bhikkhū saddhā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave, bhikkhū hirimā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave, bhikkhu ottāpino bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave, bhikkhū bahu-s-sutā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave, bhikkhu āraddha-viriyā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bikkhave, bhikkhu satimā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave, bhikkhu paññā'vanto bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||
Yāva kīvañ ca bhikkhave, ime satta aparihānīyā dhammā bhikkhusu ṭhassanti.|| ||
Imesu ca sattasu aparihānīyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṁ pāṭikaṅkhā||
no parihānī ti.