Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 26

Sekha Aparihānīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[24]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

2. Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā,||
saṅgaṇ'ik-ā-rāmatā,||
indriyesu agutta-dvāratā,||
bhojane amatt'aññutā.|| ||

Santi kho pana saṅghe Saṅgha-karaṇīyāni,||
tatra sekho bhikkhu na iti paṭisañcikkhati|| ||

"Santi kho pana saṅgho therā rattaññū cira-pabba-jitā bhāra-vāhino,||
te tena paññāyissantī" ti, attanā voyogaṃ āpajjati.|| ||

Ime kho bhikkhave, satta dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

3. Satt'ime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

[25] Na kamm-ā-rāmatā,||
na nidd-ā-rāmatā,||
na bhass-ā-rāmatā,||
na saṅgaṇ'ik-ā-rāmatā,||
indrayesu gutta-dvāratā,||
bhojane matt'aññutā.|| ||

Santi kho pana saṅghe Saṅgha-karaṇīyāni,||
tatra sekho bhikkhu iti paṭisañcikkhati:|| ||

"Santi kho pana saṅgho therā rattaññu cira-pabba-jitā bhāra-vāhino te tena paññāyissantī" ti, attanā na voyogaṃ āpajjati.|| ||

Ime kho bikkhave, satta dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭatti ti.

 


Contact:
E-mail
Copyright Statement